Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 28
________________ ॥२२॥ लोहानां, काष्ठपाषाणवाससाम् । वस्तूनां सदृशां नामा, यथा स्यान्महदन्तरम् ॥ २५ ॥ लौकिकारते त्वया प्रोक्ता, ये देवा 1चरित्र दयिताप्रियाः । महिलापहिला ये तु, मुनयस्तेऽपि तादृशाः ॥ २६ ॥ वयं लोकोत्तराचारचतुरा (रक्ता) देवर्षि मिस्तु तैः । बाढं |विसहशैर्भदे ! भवामः सदृशाः कथम् ? ॥ २७ ।। अनुश्रोतःसरित्कायतृणपत्रादिभिः समः । प्रतिश्रोतोगमी कृष्णचित्रकः किं क्वचिद्भवेत् ? ॥ २८ ॥ वियते यन्निवृत्त्यर्थ, नारीति गदितं त्वया । तन्न सत्यं यतस्तस्यां, सत्यां सौख्यं कुतो नृणाम् ? ॥ २९ ॥ जातेति श्रुतमात्रापि, विवाहार्हा विशेषतः । विधवा वाऽनपत्यापि, कन्या पित्रोः सदाऽर्त्तिदा ॥ ३० ॥ यत्पापे रमयत्येषा, रमणी भणिता ततः। आच्छादयेच्च यद्दोषस्ततः स्त्री कथ्यते बुधैः ॥ ३१ ॥ यतो मारयति क्षोणी, कुमारी गदिता ततः । अबलान् कुरुते लोकान् , येन तेनोच्यतेऽवला ।। ३२ ।। दोषानिजानिजाहानैरित्याधैर्वक्ति या स्फुटम् । नारी नागीव नियतं, निधनाय नृणामसौ ॥ ३३ ॥ बन्धूनां स्नेहबद्धानां, विना नारी न विच्युतिः । तालकस्य द्विधा बन्छ , यत्कुर्यात्कुञ्चिका क्षणात् ॥ ३४ ॥ स्नेहो हल्लविहल्लाभ्यां, कोणिकस्य महानभूत् । पद्मावत्याः प्रपञ्चेन, पञ्चत्वं प्राप तत्क्षणात् ॥ ३५ ॥ चन्द्रलेखेव वक्रा स्त्री, मदिरेव विमोहिका । विद्युल्लतेव चपला, निमगेवातिनीचगा ॥३६ ॥ खगेहशोषिकान्यौकोमूषिका दोषमन्दिरम् । कलेमूलं कलङ्कानामालयो महिला मता ॥३७ ।। मुख्या यत्राबला बालो, राजा मन्त्री निरक्षरः । तब देशे न वास्तव्यं, नीतिरप्येतदूचुषी ॥३८॥ नारीरको नृणां प्रायो, गर्भवासप्रसङ्गन्दः । द्वेधाऽपि निवृतेर्हन्ता, तद्रनो नोचितस्ततः ॥ ३९ ॥ रोलिता राज्य ॥२२॥ भाजोऽपि, वञ्चिताश्चतुरा अपि । खण्डिताः पण्डिताः सर्वे, यया स्त्री साऽतिदुःखदा ॥ ४० ॥ लोकेऽपि श्रूयते नार्या, नर्तितोऽसौ महेश्वरः । ब्रह्मा चतुर्मुखश्चक्रे, सहस्राक्षश्च देवराट् ॥४१॥ प्रद्योतो बन्धनको, विक्रमश्च विगोपितः । इलापुत्रोऽपि Jan Education Internet For Private & Personal use only www.sainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52