Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 36
________________ स्थूल० चरित्र ADDOG000 ori 040 ॥ ५८ ॥ शूराः सहस्रशो विश्वे, लक्ष्मीशा लक्षशोऽपि च । कोटिशोऽपि क्रियानिष्ठास्त्वादृशा नेश ! योगिनः ॥ ५९॥ त्वत्तुल्यो नाथ : विश्वेऽपि, मुनिर्मथितमन्मथः । न दृष्टो न श्रुतः क्वापि, न भूतो न भविष्यति ॥६०॥ लोहं सिद्धरसस्पर्शाद्यथा कनकतां व्रजेत् । चारुचन्दनगन्धाद्वा, मलेन्द्रीत्वं १ बदर्यपि ॥ ६१ ॥ तथा संबन्धतः सर्वविरत्यभ्युद्यतस्य ते । रतिर्देशविस्यां मे, जाता सङ्गाद् गुणा यतः ॥६२॥ त्वं मे स्वामी समस्तार्थसार्थदानात्पुराऽप्यभूः । अधुना धर्मदानेन, जातो धर्मगुरुः पुनः ॥६३॥ त्वया मे ददता धर्म, दत्तात्रैलोक्यसंपदः । तेन ते नानृणाऽहं स्या-मुपकारशतैरपि ॥६४॥ संसारेऽस्मिन् प्रभो ! - पारे, मज्जन्ती मोहसागरे । पुण्यपोतपदानेन, भवताऽहं समुद्धृता ॥ ६५ ॥ स्वामिरते गुणसंभारं, स्फारं वक्तुं यथास्थितम् । वाचामीशोऽपि चेन्नालं, तर्हि केऽन्ये तु मादृशाः ॥ ६६ ॥ यन्मोहमूढया पापपरया वचनादिमिः । कृतो ध्यानविघातरते, तत्क्षमस्व क्षमानिधे! ॥६॥ इत्याधुक्त्वा निजाचारं, त्यक्त्वा सा विरतौ रता। प्रशान्तमानसा साधु, सेवते स्म दिवानिशम् ॥ ६८ ॥ पूजयन्ती जिनाधीशं, पठन्ती श्रीजिनागमम् । स्मरन्ती श्रीनमस्कार, सृजन्ती सुकृतक्रियाम् ॥ ६९॥ एवमेषाऽतिचक्राम, वासरान् पुण्यभासुरान् । यतो भाग्यौचलभ्येऽर्थे, नालसा अप्युदासते ॥७०॥ साधुः श्रीस्थूलभद्रोऽपि, संयमारामसंस्थितः। समयां गमयामास, चातुर्मासी समाधिना ॥ ७१ ॥ अथ सिंहगुहादेस्ते, त्रयोऽपि मुनिपुङ्गवाः । संपूर्य चतुरो मासानाययुर्गुरुसन्निधौ ॥ ७२ ॥ साधूंस्तानागतान् वीक्ष्य, द्वारदेशे मुदा तदा । स्वागतं वो गुरुः स्माह, हंहो दुष्करकारकाः! ॥ ७३ ॥ अथ कोशां समापृच्छ्य, स्थूलभद्रोऽप्युपागतः । सहसव समुत्थाय, गुरुर्गुरुमुदाऽवदत् ॥ ७४ ॥ अस्ति ते स्वागतं वीर !, कृतदुष्करदुष्कर ! । घरसंवरसंरुद्धदुर्द्धरस्मरतस्कर ! 0 | ॥३०॥ 600rparosan kare Jan Education Internet For Private & Personal Use Only WWWnelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52