Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 35
________________ स्थल चरित्रं Rochool I भ्रमतां भविनां भृशम् । सर्वप्राणिषु सम्बन्धात्सर्वे सम्बन्धिनोऽतिनः ॥४२॥ यतः-मातापितृसहस्राणि, पुत्रदारशतानि च। युगे युगे व्यतीतानि, कस्य ते कस्य वा वयम् ॥ ४३ ॥ एवं विसंधुलां विश्वस्थितिं विज्ञाय कोविदे ! । ममतां दुःखदा मुक्त्वा, 1 ॥२१॥ समतां सुखदां श्रय ॥ ४४ ।। अमानममतादोषदुःखिता दुःखभाजनम् । अस्मिन् भवेऽपि संजाता, मानवा मम्मणादयः ।।४।। पृथ्वीचन्द्रादयः पूर्व, समतासङ्गशालिनः । गृहवासजुषोऽप्यापुः, केवलज्ञानमुज्वलम् ।। ४६ ।। एवमुक्ता मुनीन्द्रेण, प्रबुद्धा मुदितानना । प्रोवाच वचनं कोशा, प्रणम्येति महामुनिम् ॥ ४७॥ यासां पाटकपार्थेऽपि, यतयो यान्ति नो मुने ! । त्वं तासां यद् गृहेष्वस्थास्तद्विताय ध्रुवं मम ॥ ४८ ॥ तत्प्रसीद प्रभो ! देहि, धर्म सम्यग्यथोचितम् । यच्छन्त्ययाचिताः सन्तः, किं पुनयोंचिता जनः १॥४९॥ योग्यतामय विज्ञाय, स्थूलभद्रो महामुनिः । श्रादधर्मयपादिक्षत, सर्वशर्मनिवन्धनम् ॥५०॥ तं श्रुत्वा श्रद्धया श्रादधर्म जग्राह सा तथा । यथा जलं तृषाकान्तः, क्षुधितश्च सुभोजनम् ॥ ५१ ॥ अजिब्रह्मवानेष, मम स्वामीत्यतः स्वयम् । राजदत्तं नरं भुक्तवा, ब्रह्मवतमुपाददौ ॥५२॥ धन्यंमन्या प्रणम्याथ, मुनीनामीशमादरात् । एवं प्राज्यप्रमोदेन, प्रशशंस मनस्विनी ॥ ५३ ।। स्वामिन् ! साम्यसुधाम्भोधिमध्यमज्जनलालस ! । सदा शान्तरसास्वादकृताहाद ! विरं जय ॥५४ ॥ जय त्रिजगतीवीर !, जय धीरशिरोमणे । जय नीरधिगम्भीर !, जय संसारपारग ! ॥५५॥ अभिरामगुणग्राम !, भुवनकविभूषण ! । जय जङ्गमतीर्थाभ !, विगताशेषदूषण ! ॥५६॥ श्रेयस्वी नाथ :नो' सार्वाद्वचस्वी नैव वारुपतेः। तरणेर्नास्ति तेजस्वी, तपस्वी त्वत्परो न तु ॥ ५७ ॥ योगिनां परमो योगी, मुनीनां परमो मुनिः । ज्ञानिनां परमो ज्ञानी, त्वं तादृश्योगयोगतः १ नेशाच्च व० (१०) Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52