Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 33
________________ स्थूल० 113911 वान् कथम् ? ।। ९ ।। अथ नो तव दोषोऽयं, दोषो मत्पूर्वकर्मणाम् । यद्वशस्त्वादृशोऽप्यासीद्यद्वानाचारमोचकः ॥ १० ॥ अथ श्रीस्थूलभद्रोऽपि प्रोवाच वचनं शुचि । शृणु प्रत्युत्तरं भद्रे !, भद्रसंभारसंभृतम् ॥ ११ ॥ पृष्ट्वा ग्रामान्तरे गम्यमिति नैकान्तिका स्थितिः । पृष्ट्वाऽपि गम्यते क्वापि, क्वाप्यव कारणात् ॥ १२ ॥ यथा स्वकार्यसिद्ध्यर्थ, कुमाराः श्रेणिकादयः । स्वजायादीननापृच्छ्य, ययुर्लोक इति श्रुतिः ॥ १३ ॥ तथा माहरजनोऽप्येव, निजकार्यैकसिद्धये । यद् व्रताद्याददे तत्ते, नोपालम्भोचितः स्फुटम् ॥ १४ ॥ अथवा यो हितोऽत्यन्तं यस्यात्मीयो भृशं भवेत् । स एव पृच्छ्यते कार्यपृच्छ परो न हि ॥ १५ ॥ स्वकार्यतत्परे लोके, परकार्यपराङ्मुखे । अयं मे हितकारीति, चिन्त्यमानोऽपि नाप्यते ॥ १६ ॥ यतः - वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निर्दव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः स्वार्थवशाज्जनोऽमिरमते नो कस्य को वल्लभः ॥ १७ ॥ अपि च-न गाङ्गं गाङ्गेयं सुयुवतिकपोलस्थलगतं, न वा शुक्तिं मुक्तामणिरुर सिजास्वादरसिकः । न कोटीरारूढः स्मरति च सवित्रीं मणिचयस्ततो मन्ये लोकः स्वसुखनिरतः स्नेहविरतः ॥ १८ ॥ आत्मीयोऽपि जनः कोऽपि, जगत्यत्र न दृश्यते । यद्यात्मीयो भवेत्तर्हि, त्यक्त्वाऽऽत्मीयं व्रजेन्न हि ॥ १९ ॥ विघटन्ते सुताः प्रायो, विघटन्ते च बान्धवाः । सर्व विघटते विश्वं, धर्मात्मानौ तु निश्चलौ ॥ २० ॥ आत्मा दुष्प्रस्थितो वैरी, मित्रं सुप्रस्थितः पुनः । इत्यर्हद्वाक्यतः स्वीयात्माऽयं मे हितकृन्मतः ॥ २१ ॥ इति युक्तिद्वयादेव, पृष्टव्यः स्यान्निजात्मकः । स च प्रागेव पृष्टोऽस्ति, भद्रे ! भद्रङ्करो मृशम् ।। २२ ।। अथ च श्रेयांसि बहुविघ्नानि, अवधार्य जनोंदितम् । पृच्छादिना निजार्थस्य, विनाशं विदधीत कः ? ।। २३ ।। गौतमादिवैरैर्विप्रैस्तपस्या जगृहे यदा । तदा न तैर्निजाः पृष्टाः, स्वार्थ Jain Education International For Private & Personal Use Only चरित्र ॥२७॥ www.jainelibrary.org.

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52