Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल० ॥२६॥
अप्यनाहूता, वर्षन्ति वसुधातले ।। ९२ ।। तपस्याऽपि तथा काले, कलिता फल्दा भवेत् । यतो नीतौ बुधैः प्रोक्ताः, पुमर्थावसरा इति ॥ ९३ ॥ वयस्याद्ये वरां विद्यां द्वितीये संसृतं सुखम् । तृतीये बन्धुरं धर्म, सुधीः संसाधयेत्कमात् ।। ९४ ।। तत्क्रमत्यागतः शर्मस्थाने धर्म करोषि किम् ? । यतो वैकालिकं विज्ञ !, मध्यकाले न शोभते ।। ९५ ।। एवमुक्तस्तया साबुर्ज्ञाततहृदयाशयः । अवोचद्वचनं चारु, चन्दनस्यन्दशीतलम् ॥ ९६ ॥ कमरतत्रेक्ष्यते भद्रे !, यत्र स्यात्क्रमसंक्रमः । क्षणिके जीवितव्ये तु, क्रमाक्रमकथा वृथा ॥ ९७ ॥ शेषकार्येष्वपि प्रायो, विलम्बो हानिकृन्मतः । ततः प्रसिद्धमेवैतद्धर्मस्य त्वरिता गतिः ॥ ९८ ॥ पुरा श्रीबाहुबलिना, भगवानादिमो जिनः । चतुर्यामविलम्बेन, नावन्दि धिगिमं ततः ॥ ९९ ॥ यदहं वेद्मि तन्नैव, वेद्मीति यद्वचः पुरा । अतिमुक्तमुनिप्रोक्तं, दत्ते बोधं न कस्य तत् ? ॥ ४०० ॥ इतो मृत्युरितो व्याधिरितो विपदि - तो जरा । चतुरङ्गा जनं यत्रानित्यता हन्ति निर्भरम् ॥ १ ॥ तस्मिन्नसारे संसारे, सततं वसतां सताम् । धर्मः क्रमागतः कार्यः, श्रद्धामिति करोति कः ? ॥२॥ नित्यायुष्का ज्ञानिनोऽपि, ध्रुवंभाविशिवा जिनाः । धर्मे च न प्रमाद्यन्ति, तत्कथं मादृशोऽलसः ? ॥ ३ ॥ प्राज्यभोज्यं यथा प्राप्य, रङ्कः स्याद् भृशमुत्सुकः । धर्मयोगं तथा लब्ध्वा न विलम्बेत धीधनः || ४ || यतः -- श्वः कार्यमद्य कुर्वीत, पूर्वाह्णे चापराह्निकम् । मृत्युर्न हि प्रतीक्षेत, कृतं वाऽस्य न वा कृतम् ।। ५ ।। पुनः कोशा गतावेशा, शोकावेशविसंस्थुला । निःश्वस्य पुरतः साधोर्वाक्यमेवमवोचत || ६ || नाथ ! किं क्रियते किं वा, चिन्त्यते किं च जल्प्यते । त्वादृशा अपि सन्तश्वेज्जाताः सन्मार्गलोपकाः ॥ ७ ॥ प्रायः प्राचूर्णकोऽप्येकं, वासरं यत्र संवसेत् । तमनापृच्छय नो याति, लोकस्थितिरियं यतः ॥ ८ ॥ द्वादशाब्दीं प्रभो ! यत्र, भुक्तः सुतस्तथा स्थितः । अनापृच्छ्य प्रभो ! तां मामपि त्वं यात
Jain Education International
For Private & Personal Use Only
चरित्रं
॥२६॥
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52