Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 29
________________ स्थल चरित्रं 03-8003000200-000--0ENAKEra-10650000 नटितो, नारीभिरिति विश्रुतम् ॥ ४२ ॥ सुकुमालिकया देव्या, जितशत्रुर्महीपतिः । प्राणपदोऽपि पापिन्या, सरित्पूरे प्रपातितः । ॥ ४३ ॥ दृढदेवीरतः पूर्व, मालवानामधीश्वरः । अश्रोतव्यां दशां लेभे, पृथ्वीचन्द्रो विदेशगः ॥४४॥ प्रदेशी पृथिवीपालो, कान्तया सूर्यकान्तया । धवो धर्मी धरानाथो, मूढ़या हा हतस्तया ॥ ४५ ॥ एवं संख्यातिगाः के के, पुरुषाः प्राणसंशये । पातिताः प्रमदामिनों ?, ततस्ताः कः श्रयेत्सुधीः ॥ ४६ ॥ भवद्रतं भवद्रक्ता, एव भद्रे ! विदुर्जनाः । यदुन्मत्तगुणं वेत्ति, रुद्र एवापरो न तु ॥ ४७ ॥ कृतपुण्यादयः पूर्व, वञ्चिता विदुरा अपि । भवतीमिरियं वार्ता, कस्य चित्रं करोति न ? ॥ ४८ ॥ तदलं वचसा येन, निषिद्ध, मर्मभाषणम् । शस्त्रवातादपि प्रोक्तो, दुस्सहो मर्मभाषकः ॥४९॥ नारी यत्कुरुतेऽनर्थ, नाऽरी रोषभृतोऽपि तत् । इति ज्ञात्वा मया त्यक्ता, रक्ताऽपि भवती भृशम् ॥ ५० ॥ श्रुत्वेति वचनं तस्य, श्रितमौनाऽपि सा पुनः । अवादीद्विकटा वेश्या, कोशा तं मुनिपुङ्गवम् ।। ५१ ॥ स्वामिन् ! स्वयं नयं यो न, वेत्ति सोऽन्यं तु पृच्छति । अतस्त्वं पृच्छ्यसे देव !, वद विज्ञोऽसि धीनिवे॥ ५२ ॥ दयामूलो जिनाधीशैर्धर्मः सम्यगुदाहृतः । परपीडामकृत्वैवाराध्यते स तु निर्मलः ॥ ५३ ॥ तमाराद्धमनाः स्वामिन् !, स्वयं सर्वात्मना सदा । सम्यग्मनोवचःकायैः, परपीडां विमुञ्चसि ॥ ५४ ॥ निजात्मनः पुनः पीडां, तपोमिस्तपैरिह । यत्वं करोषि तत्केयं, परस्परविरोधिता ? ॥ ५५ ॥ राज्ञि रङ्के च पीडेय, समवेत्यवदन् जिनाः । कुर्वनिजात्मनः पीडां, तत्ते का विदुषी विभो ! ॥ ५६ ॥ इति तद्वाक्यमाकर्ण्य, सकर्णः सोऽवदन्मुनिः । साधु साबूदितं विज्ञे !, विशेषं वेत्सि नो पुनः ॥ ५७ ॥ परपीडा यथा नाही, स्वपीडाऽपि तथाङ्गिनाम् । किंतु क्वापि स्वपीडेयं, कारणात्क्रियते बुधैः ॥ ५८ ॥ यथा मलीमसं बासः, कृत्वा क्षारादिमिश्रि-101 ofoc008300000000000noce-00200/ Jan Education Intematonal For Private & Personal use only www.sainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52