Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ स्थूल चरित्रं ॥२१॥ भवेत् । एकाकी विवरिष्यामि, कुमारीवलयं यथा ॥ ९ ॥ तस्माद्विचारचतुरे !, विचार्यैवं चिरं मया । शर्म धर्ममयं मत्वा, व्रतमेवेदमाहतम् ॥ १० ॥ यतः--न च राजभयं न च चौरभयं इहलोकसुखं परलोकहितम् । नरदेवनतं वरकीर्त्तिकर, । श्रमणत्वमिदं रमणीयतरम् ॥ ११ ॥ नैवास्ति राजराजस्य, तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोलोकव्यापाररहितस्य ॥ १२ ॥ साधूनां चरितं प्रोक्तं, विशोपा विंशतिर्जिनैः । श्राद्वानां तु सपादोऽसौ, तत् कथं संश्रयेऽल्पकम् ॥ १३ ॥ मेरुसर्षपसाहइयं, साधुश्रावकयोर्विदन् । श्राद्धर्म समाराई, न श्रद्धामपि संदधे ॥ १४ ॥ श्राद्धः शुद्धोऽपि सिद्धान्ते, तप्तायोगोलसन्निभः । भाषितः श्रीजिनेरतेन, न श्राद्धत्वे स्पृहाऽपि मे । १५ ॥ एवं तस्य वचः श्रुत्वा, सा प्राप्तप्रतिभा पुनः । जगाद जगदानन्द ! श्रयं मे श्रूयतां वचः ॥१६॥ नाकिनोऽपि निवृत्यर्थ, नारी चेनिकटेऽनिशम् । श्रयन्ति शमिनोऽप्येवं, तर्हि केऽन्ये नरादयः ? ॥ १७ ॥ यथा-गौरी रुद्रस्य विष्णोः श्रीः, सावित्री ब्रह्मणस्तथा । बढ़ेः स्वाहा शचीन्द्रस्य, रोहिणी रजनीपतेः ॥ १८ ॥ रत्नादेवी खेस्तारा, गी:पतेः श्रीभुवो रतिः । श्राद्धदेवस्य धूमोर्णा, प्रियाः स्युरिति नाकिनाम् ॥ १९ ॥ अरुन्धती वशिष्ठस्य, यमदग्नेस्तु रेणुका । अहल्या गौतमस्येति, भार्याः स्युमिनामपि ॥ २०॥ तदा स्वामिन्मम त्यागं, गतराग! करोषि किम् ? । विगायत्यत्र लोकोऽपि, येनाचारमुचं जनम् ।। २१ ।। अथ श्रीस्थूलभद्रोऽपि, जगद्भद्रङ्करः पुनः। प्रबोधबन्धुरो वाचमुवाच चतुराशयः ॥ २२ ॥ दयिताः सन्ति देवानां, मुनीनां महिलास्तथा । भवत्या यद्वचोऽवादि, तन्मे नालादि वाग्मिनि! ।। २३ ।। तथा देवमहर्षीणां, सहशामपि नामतः। क्रियाफलविभागेन, दृश्यते महदन्तरम् ।। २४ ।। वाजिवारण १ समारब्धु (प्र०) २ निजे (प्र.) ॥२१॥ Jan Education Internet For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52