Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 25
________________ स्थूलननहा होइ ॥ ७७ ॥ प्रतिपन्नानि महतां, युगान्तेऽपि चलन्ति न । अगस्तिवचनैर्बद्धो, विन्ध्योऽयापि न वर्द्धते ॥ ७८ चरित्रं एकान्तेऽप्यातं यत्स्यात् , सतां तदपि दुस्त्यजम् । किं पुनः सर्वसिद्धादिसाक्षिकं स्वीकृतं व्रतम् ॥ ७९ ॥ तदेतन्नैव मुञ्चामि, ॥१॥ प्राणान्तेऽपि निजाहतम् । न निन्द्यमपि मुच्येत, किं पुनः श्रेय ईदृशम् ॥ ८०॥ यतः-सकृदपि यत्प्रतिपन्नं, कथमपि तन्न त्यजन्ति सत्पुरुषाः । नेन्दुस्त्यजति कलङ्घ, नोज्झति वडवानलं सिन्धुः ॥ ८१ ॥ अथ साऽचिन्तयच्चित्ते, यदेषोऽवग वरं हि तत् । यदतः स्यात्मतीकारो, मौनदम्भो हि दुस्तरः ॥ ८२ ॥ एवं विचिन्त्य चतुरा, जगाद पुनरप्यमुम् । चिररूढं प्रभो! | प्रौढं, स्नेहं त्वं त्यक्तवान् कथम् ? ॥ ८३ ।। मुनिः प्राह-प्रगल्भे ! त्वं, बाढं विज्ञापि वेत्सि नो । दुःखानां कारणं यरतु, सस्नेहः क्रियते कथम् ? ॥८४॥ यस्माद्यालाः करालारते, बध्यन्ते बन्धनभृशम् । बाद मूनो नरो येन, खकाये कमितां व्रजेत् ॥८५॥ भूषणोद्यानवाप्यादी, मोहितास्त्रिदशा अपि । मृत्वा तवैव जायन्ते, पृथ्वीकायादियोनिषु ॥८६॥ गेहस्नेहनिबद्धात्मा, श्रेष्ठी तापसनामकः । शूकरोरगतां भेजे, धिगहो स्नेहचेष्टितम् ॥ ८७ ॥ वसिष्ठोऽपि सुतस्नेहान्निमग्नः शोककर्दमे । गौतमोऽप्याप न ज्ञानं, वीरस्नेहविशेषतः ॥८८॥ छेदनं मर्दनं बन्ध, शो निष्पीलनं तया । तिलोऽपि लभते स्नेहात्, स स्नेहस्त्यजनोचितः ॥ ८९ ॥ स्नेहः स्तोकोऽपि जीवानां, यावत्तावन्न निर्वृतिः । पश्य स्नेहक्षयादेव, दीपः प्राप्नोति निवृतिम् ॥ ९० ॥ अथवा-यत्र स्नेहो भयं तत्र, स्नेहः शोकस्य कारणम् । स्नेहमूलानि दुःखानि, तस्मिंस्त्यक्ते परं सुखम् ॥ ९१ ॥ श्रीमन्नेमिकुमारेण, नवजन्मार्जितोऽपि हि । राजीमत्या महास्नेहस्त्यक्तः सर्वसुखार्थिना ॥ ९२ ॥ तथा मयाप्यसौ मुग्धे !, मुक्तो मुक्तिसुखाशया । वृद्धानुगा यतः सन्तो, न दूष्या | 2080010200506100KROOTOCROof0600-35000%20HOROoltage RTO Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52