Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चरित्रं
स्थूल018| महद्भिनिर्मिता स्पर्धा, पतनाय यतो भवेत् ॥ ४७ ॥ नष्टाः क्रोधादयः सर्वे, हते तस्मिन्महीपतौ । अरकाः क्वापि तिष्ठन्ति
चक्रे भग्नेऽपि किं दृढाः १ ॥४८॥ अथ प्रमुदितैर्देवैश्चक्रे जयजयावः । ताहरप्रवीरजैत्रेऽस्मिन् , को न विस्मयवान् जनः १ ॥४९॥ ॥१७॥
अथ कोशामिधा वेश्या, रतिदेश्यों तदा मुदा । कदलीगर्भगौराङ्गी, चन्द्रवक्त्रा मृगेक्षणा ॥५०॥ जयन्ती गमनैहसां| स्तर्जयन्ती सुधां गिरा । क्षोभयन्ती दशा विश्वं, मोहयन्ती रुंचा जनम् ॥ ५१ ॥ रूपतः किल रम्भेव, सौभाग्यात्सुरसुन्दरी । लक्ष्मीर्लावण्यतो वापि, प्रत्यक्षा श्मामुपागता ॥ ५२ ॥ रणत्कनकमञ्जीरा, स्फुरद्धारगणा हृदि । रणत्काञ्चीकलापा च, चलन्निर्मलकुण्डला ॥ ५३ ॥ दिव्याङ्गरागसौरभ्यभरवासितदिङ्मुखा । दुकूलैः सुकुमालैश्च, सर्वतोऽपि सुशोमिता ॥५४॥ स्वभावसुभगा सारशृङ्गारेण विभूषितो । जगन्मोहनवल्लीव, मुनिपार्श्वमुपाययौ ॥ ५५॥ षड्डिः कुलकम् । अथ यौवनसंयोगदर्शिताने कविभ्रमा । व्यभाद्विद्युल्लते वैषा, मुनिमेवान्तिके तदा ॥ ५६ ॥ मोटयन्ती तनूयष्टि, दर्शयन्ती निजस्थितिम् । पटयन्ती काकलिं, मनः केषां जहार न १॥ ५७ ॥ प्रतिक्षणं प्रक्षिपन्ती, कटाक्षान् विशिखानिव । पुष्णन्ती प्रचुरस्नेह, निःस्नेहेऽपि महामुनौ ॥ ५८ ॥ विलासान् हावभावादीन् , सा ततान तथा यथा । देषन्मयोऽपि द्रवति, पुत्रकः केऽपरे नराः १ ॥५९॥ परमयुष्टकोटीनां, रोम्णामस्य महामुनेः । नैकमप्यचलद्रोम, पश्याहो दायमद्भुतम् ? ॥ ६० ॥ अथ सा स्नेहला स्माह, शृणु स्वामिन् ! वचो मम । तपस्या जगृहे केन, हेतुना क्लेशकारिणी ॥ ६१ ॥ क्वेदं तव वपुर्देव !, ललत्कमलकोमलम् ।
१ चक्रभङ्गे दृढा अपि (प्र.)२ सुभटनयिनि ३ रतिसमाना ४ कान्स्या ५ विशेषिता (प्र०) कलाकोटि ७ पाषाणभूतोऽपि (सार्धतिसूणां.
॥१७॥
Jan Education Internet
For Private & Personal Use Only
www.sainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52