Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 21
________________ स्थूल० ॥१५॥ चरित्रं उपेक्षां न बुधः कुर्यादृणरोगरिपुष्विह । उपेक्षिता हि वर्द्धन्ते, वर्द्धिता दुःखदायिनः ॥ १३ ॥ यतः - वैरवैश्वानरख्याधिवादव्यसनलक्षणाः । महानर्थाय जायन्ते, वकाराः पञ्च वर्द्धिताः ॥ १४ ॥ तस्माद्रिपुरयं छेद्यो, मा भैषीः स्नेहकातरे ! । जगज्जैत्रगुणं त्वं मां प्रागपि ज्ञातवत्यसि ॥ १५ ॥ अथ स्माह रतिः स्वामिन् !, युक्तमेव त्वयोदितम् । तथापि सज्जय निजं, सैन्यं नीतिरियं यतः ॥ १६ ॥ यतः - एको ध्यानमुभौ पाठः, त्रयो गीतं चतुः पथम् । पञ्च सप्त कृषिं कुर्यात् संग्रामो बहुभिर्जनैः ॥ १७॥ यद्वा- तृणैराच्छा गेहूं, तन्तुभिर्बध्यते गजः । इति मत्वा विभो ! विधि, समुदायो जयावहः ॥ १८ ॥ इति तद्वचनव्यक्तयुक्त्या कामोऽपि रञ्जितः । क्षणाददैन्यः सैन्येन संवृतः समभूदिति ॥ १९ ॥ रागद्वेषादिसामन्त समतोन्मत्तमानसः । मिथ्यात्वामिवदुर्मन्त्रि मन्त्रमन्त्रित पौरुषः ॥२०॥ गर्वोथ्धुरगजारूढः, स्नेहसन्नाहशोभितः । हास्यादिसत्रलस्वीयसुतश्रेणिसमावृतः ॥ २१ ॥ क्रोधादिदुर्द्धरद्रयोधधोरणिबन्धुरः । निजौजसा जगन्मन्यमानो मानोन्नतस्तृणम् ॥ २२ ॥ गीतसंगीतसंभारसंभूतस्वरसंचयैः । कृतदुन्दुमिनिस्वानपटहादिपटुभ्रमः ।। २३ ।। मुञ्चन्नुदारहुङ्कारान्, गर्जन्नत्यूर्जितं स्मरः । दूरापाती शीघ्रवेधी, डढौके यो धुमधुरः ॥ २४ ॥ कुन्डली - कृतदुर्थ्यानकोदण्डो विषयाशुगान् ॥ विविधान् विविधक्षेपैस्तथा चिक्षेप तं प्रति ॥ २५ ॥ न दिशो विदिशो नापि, नाकाशं न च काश्यपी । आलोकि केवलं लोकैः, शराद्वैतमयं यथा ॥ २६ ॥ युग्मम् | स्थूलभद्रोऽपि विज्ञाय, स्मरं प्रकटमत्सरम् । सद्दर्शनमहामात्यशक्तिसंशोमिविक्रमः ॥ २७ ॥ पञ्चाङ्गयोगयोगेन, कृतपञ्चाङ्गरक्षणः । सलीलं शीलसन्नाही, जिनादेशशिरस्ककः ॥ २८ ॥ चारुचारित्रसद्गन्धसिन्धुरस्कन्धसंगतः । सुनिर्मलतरध्यान करवालकरालितः ॥ २९ ॥ सत्क्रियाफलकापास्तशत्रुशस्त्रभरः १ सैन्यसंवृत्तः शीघ्रमभूदिति (ही०) २०त्तममानसः (ही०) ३ यन्त्रित० (प्र०) ४ कवचं ५ दुर्ध्यानधन्वा ६ विषयशरान् ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52