Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल दध्यौ, नवीनोऽयमिवाजनि । तथाप्यन्तर्गहे प्राप्तो, व्याप्तो भोगर्भविष्यति ।। ८३ ।। पुनः स्मेरानना स्माह, साधु सोपाश्रया॥१३॥
र्थिनम । विशाला चित्रशालाऽस्ति, योग्या चेद् गृह्यतां ततः ॥ ८४ ॥ इत्युक्ते तामलञ्चक्रे, मुनिर्दिवमिवार्यमा । विश्राम्यति वरच्छायां, प्राप्य श्रान्तो यतः स्फुटम् ।। ८५ ।। पावरकालेऽय संपाने, व्याप्तं व्योम धनैर्वनैः । पानीयकरैः पृथ्वी, धारासारैस्तदन्तरम् ॥ ८६ ॥ वारिदा विधुदुद्योतैर्विश्वं वीक्ष्योरुगर्जितैः । घोषयन्तीव न स्थूलभद्रादन्यो मुनिः क्षितौ ।। ८७ ॥ नूतनाम्भोधराम्भोमिभूमिरङ्कुरिता तदा । चित्रं तस्य मुनेः क्षेत्र, न पुनर्मदनाङ्कुरः ।। ८८ ॥ जिद्मा परिवेषाद्यैः, सूर्येन्द्रोरप्यभूत्तदा । ज्ञानोद्योतस्तथैवास्य, मुनेरासीत्मभास्वरः ॥८९ ॥ तदाऽभूत् केतकामोदैमेंदुरैभ्रमरभ्रमः । महर्षेनों पुनस्तस्य, | सुस्थिरस्य मतिभ्रमः ॥ ९० ॥ तस्भिन्नवसरे हंसाः, सरांसि सहसाऽत्यजन् । गुणहंसाः पुनर्नोऽस्य, सदा स्वच्छं ।
तु मानसम् ॥ ९१ ॥ पदार्था नीरसा येऽत्र, सरसारतेऽभवन् समे । सदा शान्तरसासक्तं, विनैकं तं महामुनिम् AI ९२ ॥ तस्मिन् वर्षाप्रकऽभूदेदो दाह्मभृतामपि । साधोस्तस्य पुनः शीलसुमेरोन कथञ्चन ॥ ९३ ।।
अथाहङ्कारसंभारस्फारो मारो मनस्यथ । चिन्तयामासिवाने, दायमस्य विलोक्यताम् ॥ ९४ ।। बाद मदीयो भूत्वाऽसौ, शत्रूणां मिलितोऽयुना । तदाज्ञां मौलिना धत्ते, तद्वेषं कलयत्यलम् ॥ ९५ ॥ तत्पशं पोषयत्येष, मत्पक्षक्षयकाङ्क्षया । इयताऽप्यस्य नो तृप्तिरागात्स्थानेऽपि यन्मम ॥ ९६ ॥ तदसौ शक्तिमान् शत्रुहन्तव्यो व्रतधार्यपि । शत्रूर्जितं सहन्ते हि, न स्तोकमपि मानिनः ॥ ९७ ॥ यतः--वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदस्वनम् । क्षत्रियाश्च रिपूक्षेपं, न सहन्ते कदाचन
१ निविर्भधैः २ जलाधैः ३ देहे ४ वक्रता ५ सशृङ्गाराः ६ सर्वे ७ कामः ८ शत्रुतिरस्कार
॥१३॥
Jan Education Internet
For Private & Personal use only
www.sainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52