Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ स्थूल चरित्रं ॥११॥ कणकेातमोभरे । बाके तु सदोद्योतिशिरःस्थपलितेन्दुतः ॥ ५२ ॥ ततः समयसामग्री, संभवे सति साम्प्रतम् । कृत्वा काम- जयं कुरे, स्वं कृतार्थमकण्टकम् ॥ ५३ ॥ एवं सद्धथानवान् स्थूलभद्रोऽपि सुतपःपरः । विहृत्य भूतले भूयः, पाटलीपुत्रमागमत ॥ ५४ ॥ तत्र स्वपरयो भं, भूयांसं वीक्ष्य सूरयः । चतुर्मासीकृते तस्थुर्दक्षा लाभार्थिनो यतः ॥ ५५ ।। वर्षाकालमुखेऽन्येधुरागत्य गुरुसन्निधौ । साधवोऽसाधयन्नानाभिग्रहानिति साग्रहाः ॥ ५६ ॥ सावरेकोऽवदत्तव, प्रो। सिंहगवान्तरे । चतर्मासीमवस्थास्ये, कृतोत्सर्ग उपोषितः ॥ ५७ ।। द्वितीयोऽवग विभो ! पूर्वयुक्त यैव भवदाज्ञया । स्थास्याम्यहं स्थिरस्वान्तः, कृपकाश्चितदारुणि ॥ ५८ ।। ततः प्रोचे तृतीयोऽपि, तेनेव विधिना विभो ।। स्थायामिमी बिलास्या भयोज्झितः ॥ ५९ ॥ यावद्योग्यान्मुनीन्मत्वा, गुरुस्तानन्वमन्यत । तावन्नत्वा पुरोभूय, स्थूलभद्रोऽब्रवीदिति ॥६० ।। -प्रभोर घडरसाहारः, कोशाया मन्दिरोदरे। चतुर्मासी विधास्यामि, युष्मदादेशतो मुदा ॥ ६१ ।। उपयुज्य गुरुः स्मार -वत्स । वात्सल्यसागर । । निवहेः सुकृतं सुष्टु, स्थितिरेषा सतां यतः ।। ६२ ॥ सोऽपि तद्वचनं चारु, तथेति प्रत्यपद्यत । हुए लब्धं यतः पुंसाममतादतिरिच्यते ॥ ६३ ॥ अथाधारते त्रयोऽप्युक्तस्थानेषु यतयो ययुः । यतः पुष्ट विना कां, नाप्यते विमलं फलम ॥ ६४ ॥ दृष्ट्वा तेवां तपस्तीव, सिंहसरिघट्टिकाः । शमं गता यतो लोके, तपस्तेजोऽतिदुस्सहम् ॥ ६५ ॥ अथ श्रीस्थूलभद्रोऽपि, नत्वा गुरुपदाम्बुजम् । धन्यमन्यश्चलनाप, क्रमात्कोशागृहाङ्गणम् ॥ ६६ ।। धर्माशीः प्रददे तेन नोव सादरम । निर्विशेषमनस्काः स्युर्यतः सर्वत्र निर्ममाः ॥ ६७ ॥ तं दृष्ट्वा मुदिता दासी, मयूरीव महाम्बुदम् । कोशा १ अतः (प्र०) २ निवघ्नं ३ वत्स्यामि (प्र०) ४ गृहाभ्यन्तरे ५ विपुलं (प्र०). Jan Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52