Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल०
॥१६॥
स्वयम् । विवेकादिमहाधीरवीरविस्फारितान्तिकः ॥ ३० ॥ शमादिसुतसंदोह संभावितसमीपकः । संयमादिसुसामन्तसङ्गसंग्रमभृद्ररः ॥ ३१ ॥ श्रुतज्ञानपरावर्त्तोपदेशपठनस्वनः । रणतूर्यगणोदेकविद्रावितरिपुत्रजः ॥ ३२ ॥ पूर्वापमानसंभारस्मरणोद्धुरमत्सरः । भर्त्सयन्निति तं योद्धुमढौकत दृढाशयः ॥ ३३ ॥ रे रे कामजगद्वाम !, जगद्वैरिन् दुराशय । फल्गुवल्गित वाचाल, किं मुधा ! जड ! ॥३४॥ रे रे स्वयमनङ्गोऽसि, सहायारतेऽबलाः पुनः । तातोऽपि ते मनः क्लीवं, तूलवच्चातिचञ्चलम् ॥ ३५ ॥ तत्किं केन बलेनैवं, मदमुद्वहसे मुधा । प्रसिद्धाऽपि श्रुता नास्ति, नीतिरेषाऽपि किं त्वया ? ॥ ३६ ॥ यतः - अविमृश्य स्वपरयोः, शक्तिमुत्तिष्टते तु यः । सोऽब्दशब्दे शरभवेत्, प्रोल्ललनङ्गभङ्गभाक् ॥ ३७ ॥ अस्माकं पूर्वजैः पूर्व, पराभूतोऽपि भूरिशः । तदन्वयभवं किं मां, तत्तुल्यं नैव पश्यसि ? ॥ ३८ ॥ सिंहजाता ध्रुवं सिंहा, इति सत्या जनश्रुतिः । किंतु तामपि विस्मार्य, समायातोऽसि दुर्मते ! ॥ ३९ ॥ इत्याक्षिप्य खरैर्वाक्यैस्तच्छस्त्रौवं निरस्य च । यावत्खङ्गमहारात्तं विधत्ते विधुरं मुनिः ॥ ४० ॥ तावच्छमादिभिवीं रैः, क्रोधाद्याः सुभटवजाः । तथा जर्जरिता वाञ्छां, यथा चक्रुः पलायने ॥ ४१ ॥ पराभूतानथो वीक्ष्य, कामः क्रोधादिकान्निजान् । पुनयदुमधाविष्ट, कोपाविष्टः कृतान्तवत् ॥ ४२ ॥ विमुञ्चन् विशिखेत्रीतं, शमादींस्त्रासयन्नयम् । रे रे द्विज ! पलायस्व विश्वन्नित्ययुध्यत ॥ ४३ ॥ अथ श्रीस्थूलभद्रोऽपि, सर्वशस्त्रकृतश्रमः । कुण्डलीकृतवान् कोपात्, सम्यक सद्योगकार्मुकम् ॥ ४४ ॥ स्वधैर्यध्यानटङ्कारं, स्फारं कृत्वा रणोद्धुरः । स्वाध्यायशरसंभारैः स्वलयामास तत्क्षणम् ॥ ४५ ॥ खङ्गव्ययकरो वीरः, संप्राप्यावसरं ततः । तथा जवान तं वामं कामं मर्मणि मर्मवित् ॥ ४६ ॥ यथा पपात भूपीठे, पक्वपत्रमिव क्षणात् । १ संगर० (प्र०) २ स्वनैः (प्र०) ३ मेघगर्जिते ४ मृगाधिपवत् ५ शरसमूहं ६ वाजं (प्र०)
For Private & Personal Use Only
Jain Education International
Co
चरित्रं
॥१६॥
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52