Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 24
________________ चरित्रं स्थूल० कठोरकायसंसाध्यं, क्वेदं कष्टकर व्रतम् ? ॥ ६२ ॥ अबजनालैर्द्विपालानं, कवचं केतकीदलैः । नौपट्टो नेत्रवस्त्रैर्वा, सुदृढेरपि ॥१८॥ किं भवेत् ? ॥ ६३ ॥ एवं तव शरीरेण, कोमलेन शिरीषवत् । कथं हि शक्यते कर्तु, दुईव्रतधारणम् ॥ ६४ ॥ तदेनं मुश्च मुञ्चाशु, भज भोगभरं निजम् । पश्यन्त्या अपि कष्टं ते, हृदयं भावि मे द्विधा ॥ ६५ ॥ जल्पन्तीमिति तां ज्ञात्वा, साधुः कामातुरां भृशम् । मौनमेव व्यधाद्यस्य, पुरः किञ्चिद् गुणाय न ॥ ६६ ॥ नाम्बुपूरे प्रवेष्टव्यं, वक्तव्यं न रुषां भरे । ज्वरादौ नौपचं देयं, नीतिरेषा विपश्चिताम् ॥ ६७ ॥ क्षणात्यशान्तकामा सा, जगाद पुनरप्यमुम् । अन्यहरेऽस्तु तत्सर्व, नाही किं वक्तुमप्यहम् ॥ ६८ ॥ प्रस्तारज्ञो मुनिः स्माह, मौनं भद्रे ! हितं ततम् । जिनेन्द्रा अप्यनुत्पन्न केवला नो वदन्ति यत् ॥ ६९ ॥ यतः-मुञ्च मुञ्च पतत्येवं, नामुञ्चत्पतितं द्वयम् । उभयोः पतितं श्रुत्वा, मौनं सर्वार्थसाधनम् ॥ ७० ॥ मुनित्रयकथां मत्वा, श्रेष्ठिवाक्यद्वयं तथा । इदमेव सतामिष्टं, मौनं सर्वार्थसाधनम् ॥ ७१ ॥ यचयोक्तं व्रतं तीवं, देहेनानेन दुष्करम् । तन्न सत्यं यतो देहो, देवरप्येष दुर्लभः ॥ ७२ ॥ न दियेनापि देहेन, साध्यमस्य १ प्रसाध्यते । अयं मोक्षावधिप्राप्तिः, प्रभुर्देहो न नाकिनाम् ॥ ७२ ॥ देहोऽयं कोमलरतेऽस्ति, यदवादि तदप्यसत् । जलं विशति सर्वत्र, कठिनोऽपीह नोपलः ॥ ७३ ॥ पाथःपूरे सुखं तस्थुः, कोमलत्वेन वेतसाः । मूलादुन्मू लिता वृक्षाः, कठोरत्वेन तीरगाः ॥ ७४ ।। मुञ्च मुञ्च व्रतं तीव्र, त्वयोक्तमिति नोचितम् । प्रतिपन्नं यतः सन्तो, न त्यजन्ति मृतावपि ॥ ७५ ॥ यतः-यूों वरं दुश्चरितो न विद्वान् , वरं गृहस्थो न यतिः कुशीलः । निःस्वो वरं नो धनवानदाता, क्लीबो वरं स्वीकृतमुग् न शस्तः ॥ ७६ ।। जइ चलइ मंदरो सुसइ सायरो ल्हसइ सयलदिसिचकं । तहवि हु सप्पुरिसाणं, पयंपिअंग ARCH ॥१८॥ Jan Education Internet For Private & Personal use only www.sainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52