Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ स्थूल ॥९॥ 0000000.nuviesinop00000 रागवान् । यावत्तावत्खलस्यास्य, कुरु काञ्चित्प्रतिक्रियाम् ॥ २० ॥ उपकोशां निजां जामि, तथा बद मनस्विनि ! । विप्रतार्य || चरित्रं विधत्तेऽमं, मद्यपाने रतं यथा ॥ २१ ॥ तद्वचः सा प्रतिज्ञायोपकोशामप्यमानयत् । तद्वाक्यान्मद्यपः सोऽभून्न कुयुः स्त्रीवशा हि किम् ? ॥२२॥ विज्ञाय तं तथा विप्रं, कृतार्थोऽभूत् सिरीयकः । उपाये प्रबले प्राप्ते, नोपेयं दुर्लभं यतः ॥२३॥ शकटालमहामात्यमृतेः प्रभृति स द्विजः । निःशल्यो राजसेवाथै, प्रवृत्तः प्रतिवासरम् ॥ २४ ॥ शकटालगुणग्राम, स्मृत्वा भूपोऽन्यदाऽवदत् । सभायां सभ्यलोकानां, पश्यतां श्रीयकाग्रतः ॥ २५ ॥ शक्तो भक्तो महामात्यः, शकटालोऽभवन्मम । एवमेव मृतो यत्तदाधते शल्यवद् भृशम् ॥ २६ ॥ श्रीयकोऽप्यबददेव !, दोषः स्तोकोऽपि तेऽत्र न । मद्यपोऽयं वररुचिः, सर्वपापमदो व्यधात् ॥ २७॥ विस्मितोऽवन्नृपः सत्यं, मद्यपोऽयं द्विजः किमु ? । वो वोऽमु दर्शयिष्यामीत्यवदत् श्रीयकः पुनः ॥२८॥ द्वितीयेऽह्नि श्रीयकोऽपि, सभ्यानामीयुषां सदः । शिक्षितेन स्वपुंसा दागेकैकं पद्ममार्पयत् ॥ २९ ॥ तदा तत्रोपविष्टस्य, मन्त्री | वररुचेः पुनः । दापयामास मदनफलभावितमम्बुजम् ॥ ३० ॥ तेन घातेन सद्योऽपि, व्याकुलीभूतमानसः । रात्रिपीतां चन्द्रहास मदिरां सोऽवमत्ततः ॥ ३१ ॥ धिकृतो निखिलौकर्निर्ययौ सदसस्तदा । पातकं पातयत्येव, यद्गप्तमपि निर्मितम् ॥ ३२ ॥ प्रायश्चित्तं ददुर्विप्राः, स्मास्तिस्य नृपाज्ञया । सुतप्तत्रपुणः पानं, तेन मृत्युमवाप सः ॥ ३३ ॥ यतः-दुष्टानां दुर्जनानां च, पापिनां क्रूरकर्मणाम् । अनाचारप्रवृत्तानां, पापं फलति तद्भवे ॥ ३४ ॥ अथ श्रीस्थूलभद्रोऽपि, विहरन् गुरुमिः समम् । चित्ते चिन्तामिमां चक्रे, चारित्रचतुराशयः ॥ ३५॥ एकैकयोग१ गुणसमुदाय २ सतां ३ व्यथते (प्र०) ४ सभामागतानां ५ सभायाः 430201000000 ॥९॥ Jan Education Internet For Private & Personal use only www.sainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52