Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चरित्रं
॥७॥
स्थूल० । त्यजेत् ॥ ९० ॥ तंतो भूपं नमन्तं मां, वत्स ! खड्डेन घातयेः । लाभच्छेदौ यतस्तदज्ञास्तर्कयन्ति विशेषतः ॥ ९१ ॥
श्रुत्वेति शोकसंभारसंभृतः पिहितेश्रवाः । आः पापं न शृणोमीति, शुद्धधीः सोऽभ्यधात्तदा ॥९२।। मन्त्र्यूचे वत्स ! विज्ञोऽसि, वचो मन्यस्व मे हितम् । निन्नतो मां मृतं श्वेडात्, किश्चित्ते नास्ति दूषणम् ॥ ९३ ॥ सोऽय मेने तदादिष्टं, तत्तथैवाकरोच्च सः । राजोचे किमदोऽकार्षीही हा श्रीयक ! दुर्मते ॥ ९४ ॥ श्रीयकोऽवग विभो ! यो वो, नेष्टो नोऽपि तथैव सः । स्वामिवैरीतिसंभाव्य, हतोऽप्येष न दूयते ॥ ९५ ।।
कृत्वोर्खदेहिक स्माह, श्रीयकं भूपतिस्ततः । गृहाणेमां पितुर्मुद्रां, तद्भव च मन्त्रिराट् ॥ ९६ ॥ सोचे वृद्धोडस्ति मद्माता, स्थूलभद्र इति श्रुतः । कोशागृहे गुणग्रामाभिरामः सुभगाग्रणीः ॥९७॥ तुष्टो राजा विशेषेण, तमथार्जूहवत्ततः । यतो मिषक्नृपामात्या, वृद्धा एवं प्रशंसिताः ॥ ९८ ॥ सोऽपि द्वादशवर्षान्ते, तदा नृपनरेरितः । निर्ययौ तद्गृहात्किञ्चिच्चिन्ताचकितचेतनः ॥ ९९ ॥ क्रमान्नृपान्तिकं प्राप्तः, प्रणनाम नरेश्वरम् । भूपः प्रोचे गृहाणेमां, मुद्रां मुद्रितशीबवाम् ॥ १० ॥ सोऽवग्मुद्रामुपादास्ये, विचार्यैव विशाम्पते ! । विमृश्य विहितं कार्य, विक्रियां याति यन्न हि ॥ १ ॥ राजोचे चिन्तयाशोकवनान्तोऽन्यत्र मा गमः । सोऽय तत्र गतो धीमानेवं चित्ते व्यचिन्तयत् ।। २ ॥ यस्याः पितुर्मृतिर्जतें, यया परखशो नरः । लोकद्धयं यतो याति, मुद्रां तां कः श्रयेत्सुधीः १ ॥३॥ ययैकमुद्रया मत्यैर्मुद्रापञ्चकमाप्यते । पाणौ पादे मुखे कण्ठे, गेहे
१ अतो (प्र०). २ स्थगितकर्णः ३ नृप० (ही.) ४ आह्वानमचीकरत्. ५ नृपमनुष्यप्रेरितः ६ शत्रुसमूहमुद्रणकीं. ७ अशोकवनमध्ये. ८ र्जाता (प्र०). ९ इहलोकपरलोकरूपं.
Co0800008090Fed-cocoFO0-480000-30
॥७॥
Jan Education International
For Private & Personal Use Only
www.sainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52