Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ स्थूल० ॥१२॥ पुरः प्रमोदेन, गत्वोवाच वचस्विनी ॥ ६८ ॥ वर्धाप्यसे विधिज्ञे ! त्वं खेदं त्यज सुखं भज । मन्यसे त्वं सुरादीनां कृते | चरित्रं यस्योपयाचितम् ॥ ६९ ॥ क्लिश्यसे विविधैः क्लेशैः, खियसेऽतिवनं हृदि । पृच्छसि प्रत्यहं प्रज्ञान्, क्षुधानिद्रे विमुञ्चसि ॥ ७० ॥ वियोगाद्यस्य ते जातो, वासरो वत्सरोपमः । मासः प्राणप्रवासभिः शतयामां च शर्वरी ॥ ७१ ॥ स ते प्राणप्रियो भर्त्ता भाग्यैर्भोगपुरन्दरः । संप्राप्तो द्वारदेशेऽस्ति, यतिवेषधरोऽबुना ॥ ७२ ॥ इति तद्वाक्यमाकर्ण्य, साऽभ दुच्छ्वसिता मुदा । वारिसिक्ता सुवल्लीव, दैत्तस्नेव दीपिका ॥ ७३ ॥ अहो भाग्यमहो भाग्यं पुण्यं जागरितं मम । एवं ब्रुवाणा संप्राप्ता, तत्र यत्रास्त्य मुनिः ।। ७४ ।। करौ नियोज्य विनयान्ना सा मृगेक्षणा | सुधामधुरया वाचोवाच वाचंयमश्वरम् ।। ७५ ।। सनाथा नाथ ! जाताऽहं, फलितं मे मनोरथैः । यत्तचाचिन्तितोऽयाभूत्सहसैव समागमः ।। ७६ ।। वसन्त बिना पिक्या, रथाङ्गा वा रविं विना । यथा कालः करालः स्याच्चां विनाऽभूत्तथा मम ॥ ७७ ॥ प्रभो ! पुण्यभरं प्राप्ती, सप्रसादं प्रसीद मे । सर्वत्र स्नेहलाः सन्तः, किं पुनः स्नेहले जने ? ।। ७८ ।। त्वं मे गतिर्मतिस्त्वं मे, त्राणं त्वं मम जीवितम् । श्वासस्त्वं हृदावा, बरिद्यापि किं ततः १ ॥ ७९ ।। स्माह श्रीरघुलभद्रोऽपि त्वत्तः किञ्चिदुपाश्रयम् । चतुर्मासीकृते याचे, यतिस्थितिरियं यतः ।। ८० ।। सोचे नाथ ! निजाधीने, पदार्थे प्रार्थना वृथा । यन्मदीयं मदीयस्य तत्ते स्यान्निखिलं न किम् ? ।। ८१ ।। मैवं वद मुनिः स्माह, सोपचारमिदं वचः । अनगारा वयं येन, परगेहनिवासिनः ।। ८२ ।। अथ सा विस्मिता १ प्राणानां विदेशगमनवत् २ शतप्रहरमाना ३ रात्रिः ४ पतितैलेव १ पुण्येन० (प्र०) ६ प्राप्य (प्र०) ७ सुप्रसाद] (प्र०) ८०पाधाम ९. नैवं (ही. ) Jain Education International For Private & Personal Use Only ॥१२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52