Book Title: Sthulbhadra Charitram Author(s): Jayanandsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ स्थूल ॥ सखः । अन्धस्त्रीवालमूर्खाणामाग्रहो बलवान् यतः ॥२६॥ अथोपरोक्तो मन्त्री, तद्वचः प्रत्यपद्यत । नवा शश्वद्रहन्त्या किं, दृढोऽप्य- चरित्रं दिन मिद्यते ॥ २७ ॥ पाठान्ते तत्कवित्वानां, पार्थिवस्य पुरोऽन्यदा । अहो भव्यानि काव्यानीत्यदत्सचिवाग्रणीः ।.२९ ॥ इत्थं प्रशंसया तस्य, प्रीतः पृथ्वीपतिस्ततः । प्रादात्प्रतिदिनं तस्म, दीनाराष्टशतं मुदा ॥ २९ ॥ तेन राजप्रसादेन, पौरपूज्योaSपि सोऽजनि । राजमान्यस्य वाचाऽपि, जीव्यते ह्यनुकूलया ॥ ३० ॥ केंचिद्वासरेष्वेवं, गतेषु सचिवस्तृतः । तेनानर्थकदा नेन, दूनो नृपमदोऽवदत् ॥ ३१ ॥ देव ! दानं किमेतावद्र्थाऽस्मै दीयतेऽन्वहम् । सोचे वे श्लाघनं दत्ते, सर्वमेतद्, वयं न हि ॥ ३२ ॥ यदि स्वयं वयं दद्मः, किं नं दद्म पुरा ततः ? । मन्त्री प्रोचे प्रभो । नाम, प्रशंसामि प्रतारकम् ॥ ३३ ॥ स्वकीक्रयान्यकाव्यानि, पुरी वः पापठीत्ययम् । एतत्पठितकाव्यानि, मत्पुष्योऽपि पठन्ति यत् ।।..३४ ॥ विस्मितो वसधाधीशः, संशयाकुलितान्तरः । परीक्षितुं द्विजाति ते, पोवांचामात्यपुङ्गवम् ॥ ३५ ॥ कल्ये त्वमस्य पाठान्ते, स्वसुता अपि पाठयेः । येनान्यतत्कृतानां च, काव्यानां ज्ञायतेऽन्तरम् ॥.३६ ॥ एकवतादिपाठास्ता, मन्त्रिणा निजपुत्रिकाः । जबन्यन्तरितास्तव, स्थापिताः स्थितिशालिना ॥ ३७ ॥ प्रातर्विप्रस्तथैवागात्, पूर्ववत्पति स्मं च । यावत् स्थितोऽस्ति दानार्थ, तावदीच्यत मन्त्रिणा ॥ ३८ ॥ लौकिकानीदृशान्येवं, पठेयुर्मत्सुता अपि । राजाऽऽनायोपाठयत्ताः, कौतुकी येन, नालसः ॥ ३९ ॥ अथ । प्रकुपितो राजा, तस्य दानं न्यवारयत् । उपाया मन्त्रिणां येन, निग्रहानुग्रहक्षमाः ॥ ४० ॥ सोऽथ व्यचिन्तयत्सत्यो प्यसयो ॥३॥ कलोऽमना । विगोपितश्च लोकेषु, तत्सर्व, भवैतीदृशैः ॥ ४१ ॥. अंथ प्रपञ्चं नव्यं सोऽमण्डयत्स्वप्रसिद्धये । यतः कलिं || १ अमात्यः २ पटान्तरिताः ३ पर्यादावता. ४ दानार्थी (प्र.). ५ ०तीदृशम् प्र Jain Education International For Print Personal use only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52