Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ स्थूल० 11811 विना लोके, नारदो नैव तिष्ठति ।। ४२ ।। गङ्गान्तरेम्बुयन्त्रं स च्छन्नं संस्थाप्य धीबलात् । व्यमुञ्चत्तत्र दीनारग्रन्थिं गत्वा स्वयं निशि ।। ४३ गङ्गां प्रातःक्षणे स्तुत्वा, हत्वा यन्त्रं निजांहिणा । आदोदसौ धनं धीमान् प्रपञ्चो नान्यथा यतः ॥ ४४ ॥ दर्शयन्नथ लोकानां, दत्ते गङ्गेति सोऽब्रवीत् । ततः प्रसिद्धिरस्येति, प्रथिता पृथिवीतले ।। ४५ ।। नूनमेष द्विजः सत्यो, ज्ञानी ध्यानी गुणी कविः । गङ्गादेव्यपि यद्दत्ते, नन्दवद्वाञ्छितं धनम् ॥ ४६ ॥ तत् श्रुत्वा विस्मितो राजाऽमात्यमूचेऽस्य जाह्नवी । धनं समीहितं दत्ते, मन्त्रिन् ! सत्यमदोऽपि किम् ? ॥ ४७ ॥ सचिवोऽप्यवददेव !, यदि तत्र स्थिते मयि । दास्यत्यदस्ततः सत्यमसत्यं त्वन्यथा पुनः ॥ ४८ ॥ स्थिराणां जायते लक्ष्मीरिति लोकश्रुतेः पुनः । दिनमद्यतनं स्थित्वा, प्रातः सर्व विलोकयेः ॥४९॥ इत्युक्त्वा तद्दिनं भूपं, संस्थाप्य कथमप्यसैौ । तत्प्रपञ्चमथो ज्ञातुं, प्रैषीत्तत्राप्तपुरुषम् ॥५०॥ शरस्तम्बान्तरे सोऽस्थात्, पक्षीवानुपलक्षितः । छन्नं वररुचिं तत्र, न्यस्यन्तं ग्रन्थिमैक्षत ॥ ५१ ॥ तज्जीवितमिवादाय, सोऽपि तं ग्रन्थिमादरात् । सचिवस्यार्पयामास, सहायैः किं न साध्यते १ ।। ५२ ।। प्रातस्तत्रागमन्नन्दः, सचिवादिसमन्वितः । स्तोतुं सविस्तरं सोऽपि, गङ्गां प्रववृते जडः ।। ५३ ।। स स्तवान्ते पदाघाताच्चालयन्नपि यन्त्रकम् । नाप न्यस्तमपि ग्रन्थि, कूटमन्ते यतः कटु ।। ५३ ।। सोऽथ लज्जाभयभ्रान्तः, किमेतदिति विस्मितः । विह्वलश्चिन्तयामास, वैपरीत्यमहो विधेः ।। ५४ ।। एकतोऽसौ नृपोऽप्यागान्मन्त्रिमुख्यजनान्वितः। सहसोपस्थितं ह्येतन्न्यासालम्भनमन्यतः ॥५५॥ मन्त्र्यथोचे त्वया विप्र !, नन्यस्तं ह्यत्र किं धनम् ? । कदाचिद्दैवतो हि स्याद्विदग्धस्यापि विस्मृतिः ॥ ५६ ॥ अथवा न्यस्तमप्येतद् गृहीतं किमु केनचित् ? । नैतत्संभाव्यते येन, नन्दभूमौ न तस्करः ॥५७॥ १ गङ्गान्तरेऽम्बु० (प्र० ). २ आदत्तेऽसौ (प्र०) ३ प्रभो ! (प्र०). ४ ० यन्नथ (प्र०) ? Jain Education International For Private & Personal Use Only 9000098290 चरित्रं 11811 www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52