Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ ज्ञानवि० कृतम् श्रीपाल चरित्रम् ॥१॥ नन्दा सुनन्दानाम्नी आसीत, यस्याः पुत्रः पुण्यपवित्रः अभयकुमारश्चतुर्बुद्धिकलितगात्रः, पुनश्चान्या चेटकराज्ञः सुता चिल्लणा नाम देवी | आसीत् , यस्याः पुत्रः अशोकचन्द्रः कोणीकेत्यपरनामा परमधामा जातः, अन्येऽपि हल्लविहल्लादय एकादश पुत्रा जाताः, अन्या अपि धारणीप्रमुखा अनेका राज्यः सन्ति, तासामपि मेघकुमाराद्याः पितृमातृभक्ता जिनधर्मासक्ता बहवः पुत्रा अभूवन , इत्याद्यनेकलक्ष्मीविलासपाज्यं राज्यं पालयति स्म । अथान्येास्तत्र सुरासुरेन्द्रमहितो विहितजगद्धितः चतुर्दशसहस्रमुनिपरिकरितः श्रीवर्द्धमानतीर्थङ्करः | समवसृतो मगधदेशे राजगृहपुरपरिसरे पुनः प्रेषयामास, प्रथमामिन्द्रभूतिनामानं गणधरं राजगृहे लोकानामनुकम्पया लाभहेतवे प्रथमतः, गौतमस्वाम्यपि एवं भगवदनुज्ञा प्राप्य राजगृहोद्यानं स्वपरि (वारपरि) करितः प्राप्तः, तदागमनं श्रुत्वा सकललोकसमेतः स्वऋद्धिसंयुतः तूर्ण तदुद्याने आयातो राजा, पश्चाभिगमनं कृत्वा त्रिप्रदक्षिणां दत्त्वा चरणकजे भृङ्गीभूय यथोचितस्थाने उपविष्टः । भगवतापि सजलदानुकारिवाण्याऽऽर्जवजनमनोहारिण्या धर्मदेशना प्रारब्धा, भो ! महानुभावा आर्यक्षेत्रकुलगुरुसामग्रीकं मानुषं जन्म दुर्लभं लब्ध्वा गुर्वषायवर्जितं पञ्चविधमपि प्रमादं त्यक्त्वा सद्धर्मविषये उद्यमः कर्त्तव्यः, स धर्मश्चतुर्दा प्रोक्तः-दानशीलतपोभावभेदात् , तेषां मध्ये भावं विना दानं काशकुसुमवत् विफलं शीलमपि ईक्षुपुष्पवत् तपश्चापि बोध (भवौध) विस्तारकारणं, तस्माद्भावो विशुद्धः कार्यः, भावोऽपि विशुद्धमनोगम्यः, मनश्चापि निरालम्ब अतिदुर्जयं भवेत्, ततो मनोनियमनाथ सालम्बनं ध्यानं ध्यातव्यं, तत्रालम्बनानि शास्त्रे बहुविधानि भवन्ति, ध्यानेष्वपि नवपदध्यानमुत्तमं प्रोक्तं, तत्र-अहसिद्धाचार्योपाध्यायाः साधवश्च सम्यक्त्वम् । ज्ञानं चरणं च तपो, ध्यातव्यं ध्यानमिति नवकम् ॥ १॥ तत्रान्तिोऽष्टादशदोषविमुक्ता विशुद्धतत्त्वमयाः । हृत्कमलकर्णिकायां, ध्यातव्या नित्यमतिविशदाः ॥२॥ पश्चदशभेदयुक्ताः, समस्तघनकर्मबन्धनविमुक्ताः। सिद्धाश्चानन्तचतुष्टययुक्ताः सर्वदा ध्येयाः प्रमादं त्यक्त्वालालमपि ईवपुष्पा भवत्, ततो मनासिद्धाचार्यो कु लगुरुसामग्रीकं मानुषं जन्म दली तेषां मध्ये भावं विना दामाद त्यक्त्वा सद्धर्मविषये उद्यमः क Jain Educaton Internama For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 96