Book Title: Shripal Charitram Sanskrit Kavyam Author(s): Gyanvimalsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ Jain Education श्रेष्ठिदेवचन्द्र लालभाई - जैनपुस्तकोद्धार-ग्रन्थाङ्केश्रीनयविमल अपर नामज्ञानविमलसूरिकृतम् श्रीश्रीपाल चरित्रम्. श्री पार्श्वपरमेश्वराय नमः । ऐं नमः । सकल कुशलवल्लीसेचने नव्यदेवो भवतु भवभृतां स श्रेयसे पार्श्वदेवः । शठकमठविमुक्तैर्वारिपूरैः समीरै- रधिकमिह यदीयो दिद्युते ध्यानदीपः ॥ १ ॥ श्रीपार्श्वनाथपादाब्ज - मानम्याशु प्रमोदतः । तन्यते सिद्धचक्रस्य, माहात्म्यं किञ्चिदुत्तमम् ॥ २ ॥ अस्त्यत्र जम्बूद्वीपे दक्षिणभरतार्द्धमध्यखण्डे बहुधनधान्यसमृद्धो मगधनामा जनपदः, तत्र वैभारसारपरिकरितपरिसरं राजगृहं नाम पुरमासीत्, तत्र जगत्रयविख्यात कीर्तिर्विरजिनपदकमलाविहितभक्तिः श्रेणिको नाम राजास्ति, तस्य प्रथमा पत्नी जगज्जनिता For Private & Personal Use Only helibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 96