Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 408
________________ प्रथमः प्रकाशः ३८१ वधः शस्त्रं विना राज्ञामाज्ञाभङ्ग इति क्रुधा । ततः क्षितीशः श्रीसारं नितरां निरभर्त्सयत् ॥७५५ ॥ ततोऽतिदूनः सोऽन्यूनमन्युर्द्राग् निर्ययौ पुरात् । मानिनां मानहानिर्हि प्राणहानेर्विशिष्यते ॥७५६॥ ज्ञानदर्शनचारित्रैरिवात्मा स कुमारराट् । अनुजग्मे त्रिभिर्मित्रैर्मित्रत्वाव्यभिचारिभिः ॥७५७॥ यतः - जानीयात्प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रमापदि काले च भार्यां च विभवक्षये ॥७५८ ॥ सार्थेन यान्तस्तेऽरण्ये सार्थभ्रष्टाः क्षुधार्दिताः । त्र्यहं भ्रान्त्वा क्वचिद् ग्रामे प्राप्ता भोज्यान्यसज्जयन् ॥७५९॥ तेभ्यो भिक्षामथादातुं दातुं चाभ्युदयं परम् । जिनकल्पी मुनिस्तत्राययौ स्वल्पीभवद्भवः ॥७६०॥ भद्रकप्रकृतित्वेनोल्लसद्भावोऽवनीशसूः । तस्मै दानं ददे प्रत्याददे भोगफलं किल ॥७६१ ॥ द्वाभ्यां सुहृद्भ्यां प्रामोदि तत् त्रिधाऽप्यन्वमोदि च । यद्वा युक्तं सवयसां समानसुकृतार्जनम् ॥७६२॥ दीयतां दीयतां सर्वमीदृग् योगः पुनः क्व नः । तावित्युक्त्याऽधिक श्रद्धाज्ञप्त्यै मायां च चक्रतुः ॥७६३॥ क्षत्रपुत्रस्तु तुच्छात्मा तद्दानावसरेऽवदत् । स्थाप्यमस्मत्कृते किञ्चित् क्षुधार्त्ताः स्मः प्रभो ! भृशम् ॥७६४॥ दानविघ्नाद् भोगविघ्नं सेत्यबध्नान्मुधा कुधीः । राज्ञाहूताः पुनः प्रापुः स्वपदं च मुदं च ते ॥ ७६५ ॥ राज्यं श्रेष्ठिपदं मन्त्रिपदं वीराग्रयतां क्रमात् । ते मध्यमगुणा भुक्त्वा चत्वारोऽपि विपेदिरे ॥७६६॥ श्रीसारस्तेष्वभूद्रत्नसारः सत्पात्रदानतः । श्रेष्ठ्यमात्यसुतौ चास्य पत्न्यौ स्त्रीत्वं हि मायया ॥७६७॥ AAAAA श्राद्धविधिप्रकरणम्

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524