Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
पञ्चमः
श्राद्धविधिप्रकरणम्
प्रकाशः
दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अशुभत् प्रतिमा नीलवासोभिरिव पूजिता ॥ आरात्रिकं जिनार्चायाः कृतं श्राद्धैवलच्छिखम् । दीप्यमानौषधिचक्रशैलशृङ्गविडम्बकम् ॥ वन्दित्वा श्रीमदर्हन्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतो भूयः स्वयमाचकृषे रथः ॥ नागरीभिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधातोद्यवाद्यसुन्दरप्रेक्षणीयकः ॥ परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रतीच्छन् विविधां पूजां प्रत्यहं प्रतिमन्दिरम् ॥ बहुलैः कङ्कमाम्भोभिरभिषिक्ताग्रभूतलः । संप्रतेः सदनद्वारमाससाद शनै रथः ॥ त्रिभिविशेषकम् ॥ राजाऽपि संप्रतिरथ रथपूजार्थमुद्यतः । आगात् पनसफलवत्सर्वाङ्गोद्भिन्नकण्टकः ॥
रथाधिरूढां प्रतिमां पूजयाऽष्टप्रकारया । अपूजयन्नवानन्दसरोहंसोऽवनीपतिः ॥ महापद्मचक्रिणापि मातुर्मनोरथपूर्तये रथयात्राऽत्याडंबरैश्चके । कुमारपालरथयात्रा त्वेवमुक्ताचित्तस्स अट्ठमिदिणे चउत्थमिदिणे चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजणकयमंगल्लजयसद्दो ॥
सोवनजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो ॥ ण्हविअविलित्तं कुसुमोहपूअं तत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥
AAAAAAAAAAAAAAAAAAAAAAAAA
४४४
Loading... Page Navigation 1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524