________________
पञ्चमः
श्राद्धविधिप्रकरणम्
प्रकाशः
दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अशुभत् प्रतिमा नीलवासोभिरिव पूजिता ॥ आरात्रिकं जिनार्चायाः कृतं श्राद्धैवलच्छिखम् । दीप्यमानौषधिचक्रशैलशृङ्गविडम्बकम् ॥ वन्दित्वा श्रीमदर्हन्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतो भूयः स्वयमाचकृषे रथः ॥ नागरीभिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधातोद्यवाद्यसुन्दरप्रेक्षणीयकः ॥ परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रतीच्छन् विविधां पूजां प्रत्यहं प्रतिमन्दिरम् ॥ बहुलैः कङ्कमाम्भोभिरभिषिक्ताग्रभूतलः । संप्रतेः सदनद्वारमाससाद शनै रथः ॥ त्रिभिविशेषकम् ॥ राजाऽपि संप्रतिरथ रथपूजार्थमुद्यतः । आगात् पनसफलवत्सर्वाङ्गोद्भिन्नकण्टकः ॥
रथाधिरूढां प्रतिमां पूजयाऽष्टप्रकारया । अपूजयन्नवानन्दसरोहंसोऽवनीपतिः ॥ महापद्मचक्रिणापि मातुर्मनोरथपूर्तये रथयात्राऽत्याडंबरैश्चके । कुमारपालरथयात्रा त्वेवमुक्ताचित्तस्स अट्ठमिदिणे चउत्थमिदिणे चउत्थपहरे महाविभूईए । सहरिसमिलंतनायरजणकयमंगल्लजयसद्दो ॥
सोवनजिणवररहो, नीहरइ चलंतसुरगिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो ॥ ण्हविअविलित्तं कुसुमोहपूअं तत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥
AAAAAAAAAAAAAAAAAAAAAAAAA
४४४