Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
प्रकरणम्
एवं यात्रां कृत्वा तथैव वलमानः प्रौढप्रवेशोत्सवैः स्वगृहमागतो देवाह्वानादिमहं वर्षादि यावत्तीर्थोपवासादि च कुरुते । इति यात्राविधिः ।
श्रीसिद्धसेनदिवाकरप्रबोधितविक्रमादित्यस्य श्रीशत्रुञ्जययात्रासङ्घ एकोनसप्तत्यधिकशतं सौवर्णा देवालयाः, पञ्चशती दन्तचन्दनादिमयाः श्रीसिद्धसेनाद्याः पञ्चसहस्राः सूरयः, चतुर्दश नृपा मुकुटबद्धाः, सप्ततिलक्षाणि श्राद्धकुटुम्बानि, एका कोटिर्दशलक्षाणि नवसहस्री च शकटानि, अष्टादश लक्षाणि तुरङ्गमाः, षट्सप्ततिशतानि गजाः, एवं करभवृषभाद्यपि ज्ञेयम् । श्रीकुमारपालस्य स्वर्णरत्नादिमयाश्चतुःसप्तत्यधिकाऽष्टादशशती देवालयाः । थिरापद्रे पश्चिममण्डलीकेतिख्यातस्य आभूसङ्घपतेस्तु सप्तशतानि तद्यात्रायां द्वादशकोटिस्वर्णव्ययः । साधुपेथडस्यैकादशरूप्यङ्कलक्षव्ययस्तीर्थदर्शने, सङ्घ देवालया द्वापञ्चाशत्, मनुष्याः सप्त लक्षाः । मन्त्रिवस्तुपालस्य सार्द्धा द्वादश यात्रा: प्रसिद्धाः इति यात्रात्रयस्वरूपम् ॥३॥
(४) तथा चैत्ये स्नात्रमहोऽपि मेरुभरणाष्टमङ्गली-नैवेद्यादिढौकन- भूयस्तरजात्यचन्दनकेसरपुष्पभोगाद्यानयन-सकलसमुदायमीलन-स्फीतसङ्गीतकाद्याडम्बर- दुकूलादिमहाध्वजप्रदान - प्रभावनादिप्रौढविस्तारेण प्रत्यहं पर्वसु वा कर्त्तुमशक्तेनापि प्रतिवर्षमेकैकः कार्यः । स्नात्रमहे च स्वविभवकुलप्रतिष्ठाद्यनुसारेण सर्वशक्त्या द्रव्यव्ययाद्याडम्बरेण श्रीजिनमतमहोद्योतहेतौ यतनीयं । श्रूयते हि साधुपेथडेन श्रीरैवते स्नात्रमहामहे षट्पञ्चाशद्घटीस्वर्णेनेन्द्रमाला परिदधे । श्रीशत्रुञ्जयरैवतयोश्चैक एव काञ्चनमयो ध्वजः प्रददे । तत्पुत्रेण साधुझांझणेन तु दुकूलमय इति स्नात्रम् ॥४॥
पञ्चमः
प्रकाशः
४४८
Loading... Page Navigation 1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524