Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 504
________________ श्राद्धविधिप्रकरणम् । प्रकाशः ऽऽद्यव्रतभङ्गाद्विरक्ता नृपमनुज्ञाप्य देवत्वे त्वयाऽहं सम्यग्धर्मे प्रवर्त्य इति राज्ञोक्ता तत्प्रतिमाशुश्रूषणार्थं देवदत्ताख्यां कुब्जां नियोज्य सोत्सवं प्रव्रज्याऽनशनेन सौधर्मदेवोऽभूत् । तेन बोधनेऽपि नृपस्तापसभक्तिं न जहाति । अहो दृष्टिरागस्य दुरुच्छेदता ! ततस्तापसरूपेण दिव्यामृतफलं दत्वा तदास्वादलुब्धो नृपः स्वशक्त्यैकाक्येवाऽऽश्रमे नीतो मायातापसैस्ताड्यमानो नष्टोऽग्रे साधूनां शरणं प्रविष्टः । तैर्मा भैषीरित्युक्तस्तदुक्तं धर्मं प्रपेदे । ततः सुरः स्वद्धि दर्शयित्वा नृपमर्हद्ध दृढीकृत्य विषमे मां स्मरेरित्युक्त्वा तिरोदधे । इतो गान्धारश्राद्धः सर्वतश्चैत्यवन्दको वैताढ्ये बहुक्षपणतुष्टदेव्या देवान् वन्दापितो दत्तकामप्रदाऽष्टोत्तरशतगुटिकः, तामेकां मुखे क्षिप्त्वा वीतभये यामीति ध्यायी तत्र प्राप्तः । कुब्जया तामर्चामवन्दाप्यत । तत्र मान्द्याक्रान्तस्तया शुश्रूषितः स्वायुः स्वल्पं जानंस्ता गुटिकास्तस्यै दत्वा प्रवव्राज । सा एकया गुटिकया जग्धयाऽतिसुरूपा सुवर्णगुलिकेति ख्याता । एकया च चतुर्दशकिरीटिनृपसेव्यं चण्डप्रद्योतं पतिमवाञ्छद्, उदायनस्य पितृतुल्यत्वाच्छेपनृपाणां च तत्सेवकत्वात् । देवतोक्त्या प्रद्योतेन दूतप्रेषणे तयाऽऽकारितोऽनिलवेगगजारूढः प्रद्योत आगतस्तामाह्वयत् । तयोक्तमेतां प्रतिमां विना नागमिष्यामि । तेनैतत्प्रतिकृति कारयित्वा अत्र मुञ्च यथैषा सह नीयते, ततः प्रद्योतोऽवन्त्यां गत्वा तत्प्रतिकृति कारयित्वा केवलिकपिलब्रह्मर्षिणा प्रतिष्ठाप्य हस्त्यारूढो वीतभये आगत्य तत्स्थाने तां मुक्त्वा मुख्या! दासी च गृहीत्वा रात्रौ रहो गतः । ताभ्यां विषयासक्ताभ्यां सार्चा पूजनार्थं विदिशापुर्यां भायलस्वामिवणिजोऽर्पिता । अन्यदा कम्बलशम्बलनागकुमारौ तत्प्रतिमापूजनार्थमागतौ । पातालेऽर्चा निनंसुं भायलमौत्सुक्यादर्द्धरचितपूजं हृदयवर्त्मना निन्याते । तत्र जिनभक्त्या तुष्टं धरणेन्द्रं AAAAAAAAAAAdaala AAAAAAAAAAAAAAAAAAA ४७७

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524