Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 508
________________ श्राद्धविधिप्रकरणम् प्रकाश: गिहपडिमाणं पुरओ, बलिवित्थारो न चेव कायव्वो । निच्चं ण्हवणं तिअसंझमच्चणं भावओ कुज्जा ॥ प्रतिमा मुख्यवृत्त्या सपरिकराः सतिलकाद्याभरणाश्च कारयितव्या विशिष्य च मूलनायकस्य । तथैव विशेषशोभातज्जनितविशेषपुण्यानुबन्धादिसम्भवात् । उक्तं च पासाईआ पडिमा लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएइ मणं, तह निज्जरमो विआणाहि ॥ चैत्यार्चादिविधापनं च निस्तुलफलम् । यतस्तद्यावत्तिष्ठति तावदसङ्ख्यकालमपि तज्जं पुण्यम् । यथा भरतचक्रिकारितमष्टापदचैत्यं रैवतान्तर्ब्रह्मेन्द्रकृतं काञ्चनबलानकादिचैत्यं च, तयोः प्रतिमा भरतचक्रिमुद्रिकागतकुल्यपाकतीर्थस्थमाणिक्यस्वामिप्रतिमा-स्तम्भनकादिप्रतिमाश्चाद्यापि पूज्यन्ते । तदवोचाम जल-शीताशन-भोजन,-मासिक-वसनाब्द-जीविकादानम् । सामायिक-पौरुष्याधुपवासाभिग्रहव्रताद्यथवा ॥ क्षण-याम-दिवस-मासाऽयन-हायन-जीविताद्यवधिविविधम् । पण्यं चैत्यार्चादौ, त्वनवधि तद्दर्शनादिभवम् ॥ युग्मम् । अत एवास्यां चतुर्विंशतिकायां पूर्वं भरतचक्री शत्रुञ्जये रत्नमयं चतुर्मुखं चतुरशीतिमण्डपान्वितं क्रोशोच्चं गव्यूतत्रयायाम प्रासादं पञ्चकोटीवृतश्रीपुंडरीकज्ञाननिर्वाणपदेऽचीकरत् । एवं बाहुबलिमरुदेव्यादिशृङ्गेषु रैवतेऽव॑दे वैभारगिरौ सम्मेताव्यष्टापदादौ च तेन प्रासादाः प्रतिमाश्च पञ्चधनुःशतादिमाना हैम्याद्याः कारिताः । दण्डवीर्यनृपसगरचक्यादिभिस्तु तेषामुद्धाराः । हरिषेणचक्री ४८१

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524