Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 507
________________ श्राद्धविधि प्रकरणम् प्रकाश: तथैवं प्रतिमा अर्हबिम्बानि मणिस्वर्णादिधातुचन्दनादिदारुदन्तशिलामृदादिमय्यो धनुःपञ्चशत्यादिमाना यावदङ्गुष्ठमाना यथाशक्ति विधाप्याः । यतः सन्मृत्तिकामलशिलातलदन्तरौप्यसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥ दारिदं दोहग्गं, कुजाइकुसरीरकुगईकुमईओ । अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥ प्रतिमाश्च वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलक्षणाश्चात्राप्यभ्युदयादिगुणहेतुः । यतःअन्यायद्रव्यनिष्पन्ना, परवास्तुदलोद्भवा । हीनाधिकाङ्गी प्रतिमा, स्वपरोन्नतिनाशिनी ॥ मुहनक्कनयणनाही, कडिभंगे मूलनायगं चयह । आहरणवत्थपरिगरचिधाउह भंगिपूइज्जा ॥ वरिससयायो उड्डे, जं बिंबं उत्तमेहिं संठविअं । विअलंगुवि पूइज्जइ, तं बिंबं निष्फलं न जओ ॥ बिंबपरिवारमझे, सेलस्स य वन्नसंकरं न सुहं । समअंगुलप्पमाणं, न सुंदरं होइ कइआवि ॥ इक्कंगुलाइपडिमा, इक्कारस जाव गेहि पूइज्जा । उ8 पासाइ पुणो, इअ भणियं पुव्वसूरीहिं ॥ निरयावलिसुत्ताओ, लेवोवलकट्ठदंतलोहाणं । परिवारमाणरहिअं, घरम्म नो पूअए बिंबं ॥ ४८०

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524