Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
षष्ठः
प्रकरणम्
प्रकाश:
जह वा पउत्थवईआ कुलबहुआ निवसिणेहरंगगया । देहट्ठिइमाईअं, सरमाणा पइगुणे कुणइ ॥ एमेव सव्वविई, मणे कुणंतो सुसावओ निच्चं । पालेज्ज गिहत्थत्तं, अप्पमहन्नं व मन्नंतो ॥ ते धन्ना सप्पुरिसा, पवित्तिअं तेहिं धरणिवलयमिणं । निम्महिअमोहपसरा, जिणदिक्खं जे पवज्जति ॥ भावश्रावकस्य लक्षणान्यप्येवमाहुःइथिदिअऽत्थसंसारविसयआरंभगेह दसणओ । गड्डरिआइपवाहे पुरस्सरं आगमपवित्ती ॥ दाणाइ जहासत्ती पवत्तणं विहिररत्तदुढे अ । मज्झत्थ असंबद्धे परत्थकामोवभोगी अ॥ वेसा इव गिहवासं, पालइ सत्तरसपयनिबद्धं तु । भावगयभावसावगलक्खणमेअं समासेणं ॥ इत्थि अणत्थभवणं, चलचित्तं नरयवत्तणीभूअं । जाणतो हिअकामी, वसवत्ती होइ न हू तीसे ॥ इंदिअ चवलतुरंगे, दुग्गइमग्गाणुधाविरे निच्चं । भाविअभवस्सरूवो, रुंभइ सन्नाणरस्सीहिं ॥ सयलाणत्थनिमित्तं, आयासकिलेसकारणमसारं । नाऊण धणं धीमं, न हु लुब्भइ तंमि तणुअंपि ॥ दुहरूवं दुक्खफलं, दुहाणुबंधि विडंबणारूवं । संसारमसारं जाणिऊण न रई तहिं कुणइ ॥ खणमित्तसुहे विसए, विसोवमाणे सयावि मन्नंतो । तेसु न करेइ गिद्धि, भवभीरू मुणिअतत्तत्थो ॥
AAAAAAAAAAAAAAAAAAAAAAAAA
४८८
Loading... Page Navigation 1 ... 513 514 515 516 517 518 519 520 521 522 523 524