Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधिप्रकरणम्
त्रिवर्षीसुराष्ट्रोद्ग्राहितेन सप्तविंशतिलक्षद्रम्मैर्निर्मापितः । राज्ञा तद्रव्यमार्गणे रैवतोपरि निधीकृतोऽस्तीत्यूचे । नृपस्तत्र प्राप्तो नव्यं भव्यं चैत्यं दृष्ट्वा हृष्टः प्रोचे- 'केनेदं कारितं ?' तेन देवेनेत्युक्ते विस्मितः । ततस्तेन सम्यगुक्त्वा सुजनैरिभ्यैः संभूय दत्तं वित्तम् । स्वामी गृह्णातु पुण्यं वा । विवेकिना राज्ञा पुण्यमेव स्वीकृतम् । तस्मिन् श्रीनेमिचैत्ये पूजार्थं द्वादश ग्रामाश्च दत्ताः ।
तथा जीवन्तस्वामिदेवाधिदेवप्रतिमायाश्चैत्यं प्रभावतीराज्ञ्या कारितम् । क्रमात् चण्डप्रद्योतनृपस्तस्याः पूजार्थं द्वादशग्रामसहस्त्र ददौ । तद्वृत्तमेवम् - चम्पायां स्त्रीलोलः कुमारनन्दी स्वर्णकारः स्वर्णपञ्चशत्या स्वर्णपञ्चशत्या सुरूपकन्योद्वाही । एवं | पत्नीपञ्चशत्या एकस्तम्भे सौधे ईर्ष्यालुर्ललति स्म । अन्यदा पञ्चशैलद्वीपस्थहासाप्रहासाव्यन्तर्यौ स्वपतिविद्युन्मालिच्यवने निजरूपं | दर्शयित्वा व्यामोहितं प्रार्थयमानं पञ्चशैले समागच्छेरित्युक्त्वा गते तेन राज्ञः स्वर्णं दत्वा 'यो मां पञ्चशैले नेता तस्मै द्रव्यकोटिं ददामि इति पटहोद्घोषे एको निर्यामकः स्थविरो धनं पुत्रेभ्यो दत्वा पोते तमारोप्याऽब्धौ सुदूरे गतः प्रोचे । अयं वोऽब्धिकूले शैलपादज:, अस्मादधः पोतगमने वटशाखायां त्वं विलगेः । पञ्चशैलाद् भारुंडास्त्रिपदा अत्रागत्य स्वपन्ति । तदङ्घ्रौ मध्यमे पटेन स्वं दृढं बद्ध्वा तिष्ठेः । प्रातस्तैरुड्डीनैः पञ्चशैले प्राप्स्यसि । पोतस्तु महावर्त्ते पतिष्यति । ततः स्वर्णकृत् तथा कृत्वा तत्र प्राप्तः । ताभ्यां प्रोक्तोऽनेनाङ्गेनावां न भोग्ये, अतोऽग्निप्रवेशादि कुरु । ततस्ताभ्यां पाणिपुटे नीत्वा चंपोद्याने मुक्तो, मित्रनागिल श्राद्धेन वार्यमाणोऽपि निदानेनाऽग्निमरणं कृत्वा पञ्चशैलेशो जज्ञे । नागिलस्तद्वैराग्यात् प्रव्रज्याऽच्युते देवो जातः । अन्यदा नन्दीश्वरगच्छत्सुराणामाज्ञया हासाप्रहासाभ्यां पटहं गृहाणेत्युक्तौ तस्याहङ्कारहुङ्कारकारिणो गले पटहो विलग्नः कथमपि न
प्रकाश:
४७५
Loading... Page Navigation 1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524