Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
प्रकरणम्
प्रकाश:
दूरीस्यात् । तदाऽवधेर्ज्ञात्वा नागिलसुरे तत्रागते तत्तेजसा घूकवद्भानोर्नश्यंस्तेन तेजः संहृत्य उपलक्षयसीत्युक्त इन्द्रादीन् को नोपलक्षयेद्, इतिवादी श्राद्धरूपेण प्राग्भवोक्त्या बोधितः स प्राह, 'अथ किं कुर्वे ?' तेनोक्तं, गार्हस्थ्ये कायोत्सर्गस्थस्य भावयते: श्रीवीरस्य प्रतिमां कारय, यथा परत्र बोधि लभेथाः । ततः स प्रतिमास्थश्रीवीरं विलोक्य नत्वा च तद्रूपां श्रीवीरप्रतिमां महाहिमवगिर्यानीतगोशीर्षचन्दनेन कृत्वा प्रतिष्ठाप्य सर्वाङ्गीणाभरणपुष्पादिभिरभ्यर्च्य जात्यचन्दनसमुद्गे तां क्षिप्त्वाऽब्धौ एकस्य पोतस्य षण्मास्युत्पातं संहृत्य सांयात्रिकं प्रोचे, इमं प्रतिमागर्भ समुद्गे नीत्वा सिन्धुसौवीरदेशे वीतभयपत्तने चतुष्पथे देवाधिदेवप्रतिमा गृह्यतामिति घोषयः । तेनापि तथा कृते तापसभक्त उदायननृपोऽन्येऽपि दर्शनिनः स्वं स्वं देवं स्मृत्वा तं संपुटं जघ्नुः कुठारैः । कुठाराणां भङ्गे सर्वेषूद्विग्नेषु मध्याह्ने जाते प्रभावतीराज्या भोजनार्थं नृपाकारणाय चेटी प्रहिता । कौतुकदर्शनाय राज्ञा प्रभावती तत्राऽऽकारिता प्राह, देवाधिदेवोऽर्हन्नेव, नान्ये पश्यन्तु कौतुकम्, इत्युक्त्वा यक्षकर्दमेनाभिषिच्य पुष्पाञ्जलि क्षिप्त्वा देवाधिदेवो मम दर्शनं देयात् इति वदन्त्यामेव तस्यां स संपुटः प्रातः कमलकोशवत् स्वयं विदलितः । अम्लानमाल्यप्रतिमा स्फुटीभूता जिनमतोन्नतिश्चोच्चैः । तत सा सांयात्रिकं सत्कृत्य तां सोत्सवमन्तःपुरान्तर्नीत्वा नव्यकारितचैत्ये न्यस्य त्रिसन्ध्यमानर्च । अन्यदा राज्युपरोधाद्राज्ञि वीणां वादयति तस्यास्तत्पुरो नृत्यन्त्या राज्ञा शीर्षं न दृष्टं तत्क्षोभाद्राज्ञः करात् कम्बिकापाते नृत्यरसभङ्गे राज्याः कोपे नृपः सम्यगूचे । तयाऽन्यदा दास्यानीतं श्वेतमपि धौतिकं रक्तं दृष्ट्वा क्रुधा दर्पणेन दासी हता मृता । ततस्तत् श्वेतमेव दृष्टम् । तेन दुनिमित्तेन नृत्यशीर्षाऽदर्शनदुनिमित्तेन च स्वायुः स्वल्पं ज्ञात्वा स्त्रीहत्यया
४७६
Loading... Page Navigation 1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524