Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 483
________________ श्राद्धविधि पञ्चमः प्रकरणम् | प्रकाशः आलोच्यम् । जातु सा च्युताऽन्योत्पन्ना तदा सा महाविदेहेऽर्हन्तं पृष्ट्वा प्रायश्चित्तं दत्ते । तदयोगेऽर्हत्प्रतिमानं पुर आलोच्य स्वयं | प्रायश्चित्तं प्रतिपद्यते। तासामप्ययोगे पूर्वोत्तरामुखोऽर्हत्सिद्धसमक्षमप्यालोचयेद्, न त्वनालोचित एव तिष्ठेत्, सशल्यस्यानाराधकत्वात् । अग्गीओ नवि जाणइ, सोहि चरणस्स देइ उणहिअं । तो अप्पाणं आलोअगं च पाडेइ संसारे ॥ जह बालो जंपतो, कज्जमकज्जं च उज्जु भणइ । तं तह आलोइज्जा, मायामयविप्पमुक्को अ॥ मायाइदोसरहिओ, पइसमयं वड्डमाणसंवेगो । आलोइज्ज अकज्जं, न पुणो काहिति निच्छयओ ॥ लज्जाइगारवेणं, बहुस्सुअमएण वावि दुच्चरिअं । जो न कहेइ गुरूणं, न हु सो आराहओ भणिओ ॥ गारवेणं ति रसादिगारवप्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः । अपिशब्दादपमानप्रायश्चित्तगुरुत्वादिना वा । संवेगपरं चित्तं, काऊणं तेहिं तेहिं सुत्तेहिं । सल्लाणुद्धरणविवागदंसगाईहिं आलोए ॥ आलोचकस्य दश दोषानाहआकंपइत्ता अणुमाणइत्ता जं दिटुं बायरं व सुहुमं वा । छन्नं सद्दाउलयं, बहुजणअवत्ततस्सेवी ॥ आकम्प्य वैयावृत्त्यादिना गुरुमावालोचयति, यथा स्तोकं प्रायश्चित्तं दत्त इत्यभिप्राये प्रथमो दोषः । एवमेष गुरुर्मुदुदण्डप्रद |

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524