________________
श्राद्धविधि
पञ्चमः
प्रकरणम् |
प्रकाशः
आलोच्यम् । जातु सा च्युताऽन्योत्पन्ना तदा सा महाविदेहेऽर्हन्तं पृष्ट्वा प्रायश्चित्तं दत्ते । तदयोगेऽर्हत्प्रतिमानं पुर आलोच्य स्वयं | प्रायश्चित्तं प्रतिपद्यते। तासामप्ययोगे पूर्वोत्तरामुखोऽर्हत्सिद्धसमक्षमप्यालोचयेद्, न त्वनालोचित एव तिष्ठेत्, सशल्यस्यानाराधकत्वात् ।
अग्गीओ नवि जाणइ, सोहि चरणस्स देइ उणहिअं । तो अप्पाणं आलोअगं च पाडेइ संसारे ॥ जह बालो जंपतो, कज्जमकज्जं च उज्जु भणइ । तं तह आलोइज्जा, मायामयविप्पमुक्को अ॥ मायाइदोसरहिओ, पइसमयं वड्डमाणसंवेगो । आलोइज्ज अकज्जं, न पुणो काहिति निच्छयओ ॥ लज्जाइगारवेणं, बहुस्सुअमएण वावि दुच्चरिअं । जो न कहेइ गुरूणं, न हु सो आराहओ भणिओ ॥ गारवेणं ति रसादिगारवप्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः । अपिशब्दादपमानप्रायश्चित्तगुरुत्वादिना वा । संवेगपरं चित्तं, काऊणं तेहिं तेहिं सुत्तेहिं । सल्लाणुद्धरणविवागदंसगाईहिं आलोए ॥ आलोचकस्य दश दोषानाहआकंपइत्ता अणुमाणइत्ता जं दिटुं बायरं व सुहुमं वा । छन्नं सद्दाउलयं, बहुजणअवत्ततस्सेवी ॥ आकम्प्य वैयावृत्त्यादिना गुरुमावालोचयति, यथा स्तोकं प्रायश्चित्तं दत्त इत्यभिप्राये प्रथमो दोषः । एवमेष गुरुर्मुदुदण्डप्रद |