Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
प्रकरणम्
प्रकाश:
व्याधि वल्मीकिनां नैःस्व्यं शुषिरा स्फुटिता मृतिम् । दत्ते भूः शल्ययुग् दुःखं शल्यं ज्ञेयं तु यत्नतः ॥
नृशल्यं नृहान्य, स्वरशल्ये नृपादिभी:, शुनोऽस्थि डिम्भमृत्यै, शिशुशल्यं गृहस्वामिप्रवासाय, गोशल्यं गोधनहान्य, नृकेशकपालभस्मादि मृत्यै इत्यादि ।
प्रथमाऽन्त्यमवर्ज, द्वित्रिप्रहरसंभवा । छाया वृक्षध्वजादीनां, सदा दुःखप्रदायिनी ॥ वर्जयेदर्हतः पृष्टं, पार्वं ब्रह्ममधुद्विषोः । चण्डिकासूर्ययोदृष्टिं, सर्वमेव च शूलिनः ॥ वामानं वासुदेवस्य, दक्षिणं ब्रह्मणः पुनः । निर्माल्यं स्नानपानीयं, ध्वजच्छायाविलेपनम् ॥ (वर्जनीयं सदा शंभोरात्मश्रेयोऽर्थिभिर्जनैः) प्रशस्ता शिखरच्छाया, दृष्टिश्चापि तथाऽर्हतः ॥ युग्मम् । तथावज्जिज्जइ जिणपुट्ठी, रविईसरदिट्टि विण्हुवासो आ सव्वत्थ असुहचंडी, तम्हा पुण सव्वहा चयह ॥ अरिहंतदिट्ठिदाहिणहरपुट्ठीवामएसु कल्लाणं । विवरीए बहुदुक्खं, परं न मग्गंतरे दोसो ॥ ईसाणाईकोणे, नयरे गामे न कीरए गेहं । संतलोआण असुहं, अंतिमजाईणरिद्धिकरं ॥ स्थानगुणदोषपरिज्ञानं च शकुनस्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन कार्यम् । सुस्थानमप्युचितमूल्यार्पणप्रतिवेश्मिकानु
४६४
Loading... Page Navigation 1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524