Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
प्रकरणम्
तिरनुपहतचित्तनिर्वृतिर्गृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवातिथिबान्धवसत्कारानवद्यत्वं चेति । वधूरक्षणोपायास्त्वेते, गृहकर्मविनियोगः, परिमितोऽर्थसंयोगोऽस्वातन्त्र्यं सदा च मातृतुल्यस्त्रीलोकावरोधनमित्यादि । एतच्च पत्नीविषयौचित्ये प्राग् विवृतम् । विवाहादौ च व्ययोत्सवादि स्वकुलविभवलोकाद्यौचित्येन यावत्कृतं विलोक्यते तावदेव कुर्यान् न त्वधिकाधिकं, | अधिकव्ययादेः पुण्यकार्येष्वेवोचितत्वात् । एवमन्यत्रापि ज्ञेयम् । विवाहव्ययाद्यनुसारेण च सादरं स्नात्रमहमहापूजारसवतीढौकनॐ चतुर्विधसङ्घसत्काराद्यपि सत्यापयेद् भवहेतुविवाहादेरप्येवं पुण्यैः सफलीभवनात् । द्वारम् |३|
तथा मित्रं सर्वत्र विश्वास्यतया साहाय्यादिकृत् । आदिशब्दाद्वणिक्पुत्रसहायकर्मकराद्यपि त्रिवर्गहेतुतयोचितमेव विधेयम् । तच्चोत्तमप्रकृतिसाधर्मिकत्वधैर्यगाम्भीर्यचातुर्यसद्बुद्ध्यादिगुणम् । एतद् दृष्टान्तादि तु व्यवहारशुद्धौ प्रागुक्तं द्वारम् ४। इति
चतुर्दशगाथार्थः ।
चेइअ - पडिम-पट्ठा, सुआइपव्वावणा य पयठवणा ।
पुत्थयलेहणवायण, पोसहसालाइकारवणं ॥ १५ ॥
तथा चैत्यमुच्चैस्तोरणशिखरमण्डपादिमण्डितं भरतचक्यादिवन्मणिस्वर्णादिमयं विशिष्टपाषाणादिमयं वा प्रासादं विशिष्ट - | काष्ठेष्टिकादिमयं देवालयं वा तदशक्तौ तृणकुट्याद्यपि न्यायार्जितवित्तेन विधिना विधापयेत् । यतः
A A A A A A
प्रकाश:
४७१
Loading... Page Navigation 1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524