Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 494
________________ श्राद्धविधि प्रकरणम् प्रकाश: तथा गृहनिष्पादसूत्रधारकर्मकरादयः प्रोक्तसम्यग्मूल्याद्यधिकोचितार्पणेन प्राणनीया न तु क्वचिद्वञ्चनीयाः । यावता च | कुटुम्बादेः सुखनिर्वाहो जने च शोभादि स्यात्, तावानेव विस्तारो गृहे क्रियते । असंतुष्टतयाऽधिकाधिकविस्तारकरणे मुधा धनव्ययारम्भादि । ईदृगपि गृहं मितद्वारमेवाहम् । बहुद्वारत्वे ह्यज्ञातनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवोऽपि स्यात् । मितद्वारमपि दृढकपाटोल्लालकश्रृङ्खलिकाऽर्गलादिना सुरक्षितम्, अन्यथाऽनन्तरोक्ताद्यनेकदोषापत्तेः । कपाटाद्यपि सुखप्रदानोद्घाटं यथाविलोक्यमानस्थितिकं च गुणाय, अन्यथाधिकाधिकविराधनाविलोक्यमानशीघ्रनिर्गमागमादिकार्यहान्यादि च स्यात् । अर्गला च भित्तिमध्यस्थायिनी सर्वथा न युक्ता पञ्चेन्द्रियादिनामपि विराधनापत्तेः । ईदृक् कपाटप्रदानाद्यपि प्रत्युपेक्षणादियतनयैव कुर्यात् । एवं प्रणालखालादावपि यथाशक्ति यतनीयम् । मितद्वारत्वादि शास्त्रेऽप्युक्तम् न दोषो यत्र वेधादिर्नवं यत्राखिलं दलम् । बहुद्वाराणि नो यत्र, यत्र धान्यस्य सङ्ग्रहः ॥ पूज्यते देवता यत्र, यत्राभ्युक्षणमादरात् । रक्ता जवनिका यत्र, यत्र सम्मार्जनादिकम् ॥ यत्र ज्येष्ठकनिष्टादिव्यवस्था सुप्रतिष्ठिता । भानवीया विशन्त्यन्त नवो नैव यत्र च ॥ दीप्यते दीपको यत्र, पालनं यत्र रोगिणाम् । श्रान्तसंवाहना यत्र, तत्र स्यात्कमला गृहे ॥ एवं देशकालस्वविभवजात्याद्यौचित्येन निर्मापितं गृहं विधिस्नात्रसाधर्मिकवात्सल्यसङ्घपूजादिपूर्वं व्यापारयेत् । सुमुहूर्तशकुनादिबलं च गृहनिष्पत्तिप्रवेशादौ प्रतिपदमन्वेष्यम् । एवं विधिनिष्पन्ने गृहे श्रीवृद्ध्यादि न दुर्लभम् । श्रूयते चोज्जयिन्यां | ४६७

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524