________________
श्राद्धविधि
प्रकरणम्
प्रकाश:
तथा गृहनिष्पादसूत्रधारकर्मकरादयः प्रोक्तसम्यग्मूल्याद्यधिकोचितार्पणेन प्राणनीया न तु क्वचिद्वञ्चनीयाः । यावता च | कुटुम्बादेः सुखनिर्वाहो जने च शोभादि स्यात्, तावानेव विस्तारो गृहे क्रियते । असंतुष्टतयाऽधिकाधिकविस्तारकरणे मुधा धनव्ययारम्भादि । ईदृगपि गृहं मितद्वारमेवाहम् । बहुद्वारत्वे ह्यज्ञातनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवोऽपि स्यात् । मितद्वारमपि दृढकपाटोल्लालकश्रृङ्खलिकाऽर्गलादिना सुरक्षितम्, अन्यथाऽनन्तरोक्ताद्यनेकदोषापत्तेः । कपाटाद्यपि सुखप्रदानोद्घाटं यथाविलोक्यमानस्थितिकं च गुणाय, अन्यथाधिकाधिकविराधनाविलोक्यमानशीघ्रनिर्गमागमादिकार्यहान्यादि च स्यात् । अर्गला च भित्तिमध्यस्थायिनी सर्वथा न युक्ता पञ्चेन्द्रियादिनामपि विराधनापत्तेः । ईदृक् कपाटप्रदानाद्यपि प्रत्युपेक्षणादियतनयैव कुर्यात् । एवं प्रणालखालादावपि यथाशक्ति यतनीयम् । मितद्वारत्वादि शास्त्रेऽप्युक्तम्
न दोषो यत्र वेधादिर्नवं यत्राखिलं दलम् । बहुद्वाराणि नो यत्र, यत्र धान्यस्य सङ्ग्रहः ॥ पूज्यते देवता यत्र, यत्राभ्युक्षणमादरात् । रक्ता जवनिका यत्र, यत्र सम्मार्जनादिकम् ॥ यत्र ज्येष्ठकनिष्टादिव्यवस्था सुप्रतिष्ठिता । भानवीया विशन्त्यन्त नवो नैव यत्र च ॥ दीप्यते दीपको यत्र, पालनं यत्र रोगिणाम् । श्रान्तसंवाहना यत्र, तत्र स्यात्कमला गृहे ॥
एवं देशकालस्वविभवजात्याद्यौचित्येन निर्मापितं गृहं विधिस्नात्रसाधर्मिकवात्सल्यसङ्घपूजादिपूर्वं व्यापारयेत् । सुमुहूर्तशकुनादिबलं च गृहनिष्पत्तिप्रवेशादौ प्रतिपदमन्वेष्यम् । एवं विधिनिष्पन्ने गृहे श्रीवृद्ध्यादि न दुर्लभम् । श्रूयते चोज्जयिन्यां |
४६७