Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
पञ्चमः
प्रकरणम् |
प्रकाशः
गीतार्थोऽधिगतनिशीथादिश्रुतसूत्रार्थः । कृतोऽभ्यस्तो योगो मनोवाक्कायव्यापारः शुभो विविधतपो वा स यस्याऽस्ति स कृतयोगी, विविधशुभध्यानतपोविशेषैः परिकर्मिताऽऽत्मशरीर इत्यर्थः । चारित्री निरतिचारचारित्रवान् । ग्राहणा बहुयुक्तिभिरालोचनादायकानां विविधप्रायश्चित्तादितपोविधेरङ्गीकारणं तत्र कुशलः । खेदः सम्यक्प्रायश्चित्तविधेः परिश्रमोऽभ्यास इत्यर्थः । तं | जानातीति खेदज्ञः । अविषादी महत्यप्यालोचकस्य दोषे श्रुते न विषादवान् । प्रत्युताऽऽलोचनादायकस्य तत्तन्निदर्शनगर्भवैराग्यवचनैरुत्साहक इत्यर्थः ।
आयारवमाहारवं ववहारुव्वीलए पकुव्वी य । अपरिस्सावी निज्जव अवयदंसी गुरू भणिओ ॥
आचारवान् ज्ञानादिपञ्चप्रकाराचारयुक्, आधारवान् आलोचितापराधानामसामस्त्येन धारणमाधारस्तद्वान्, व्यवहार आगमादिः पञ्चधा । तत्रागमव्यवहारः केवलिमन:पर्यायावधिज्ञानिचतुर्दशदशनवपूर्विषु, श्रुतव्यवहारोऽष्टाघेका वसानपूर्वधरैकादशाङ्गिनिशीथाद्यशेषश्रुतज्ञेषु, आज्ञाव्यवहारो दूरस्थगीतार्थाचार्ययोमिथःसङ्गन्तुमक्षमयोगेंढपदैरालोचनाप्रायश्चित्तयोः प्रदानं, धारणाव्यवहारो गुरुणाऽपराधे यद्यथा प्रायश्चित्तं दत्तं तत्तथैवान्योऽपि दत्त इत्यादि, जीतं श्रुतोक्तापत्तितो हीनमधिकं वा परम्परयाऽऽचीर्णं तेन व्यवहारो जीतव्यवहारः पञ्चमः सम्प्रति मुख्यः । एवं पञ्चविधं व्यवहारं ज्ञात्वा प्रायश्चित्तप्रदाने यः सम्यग् व्यवहरति स व्यवहारवान् । अपव्रीडयति लज्जां मोचयतीत्यपव्रीडकः, आलोचकं लज्जयाऽनालोचयन्तं तथा तथा वैराग्यगर्भ वक्ति, यथा स लज्जा मुक्त्वा सम्यगालोचयतीत्यर्थः । कुर्वेत्यागमप्रसिद्धो धातुर्यस्य विकुर्वणेति प्रयोगः, प्रकुर्वतीत्येवंशीलः प्रकुर्वी,
४५४
Loading... Page Navigation 1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524