Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 487
________________ षष्ठः प्रकाशः उक्तं वर्षकृत्यम्, अथ जन्मकृत्यं गाथात्रयेणाऽष्टादशभिद्वारैराह जम्मंमि वासठाणं, तिवग्गसिद्धीइ कारणं उचिअं । उचिअं विज्जागहणं पाणिग्गहणं च मित्ताई ॥१२॥ जन्मनि जन्मचारकमध्ये पूर्वमुचितं योग्यं वासस्थानं ग्राह्यम् । किं तदुचितमिति विशेषणद्वारेण हेतुमाह-त्रिवर्गस्य धर्मार्थकामलक्षणस्य सिद्धिनिष्पत्तिस्तस्याः कारणं हेतुः । एवं च यत्र धर्मार्थकामानां त्रयाणामपि सिद्धिः स्यात्तत्र श्रावकेण वस्तव्यं नान्यत्र भवद्वयभ्रंशापत्तेः । तदुक्तम् न भिल्लपल्लीषु न चोरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाश्रयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य गर्हिता ॥ तत्र धाम्नि निवसेद् गृहमेधी, संपतन्ति खलु यत्र मुनीन्द्राः । यत्र चैत्यगृहमस्ति जिनानां, श्रावकाः परिवसन्ति च यत्र । ४६०

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524