Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
इतोऽशीतितमचतुर्विंशतौ नृपस्य बहुपुत्रस्योपयाचितशतैर्जाता बहुमान्या पुत्री स्वयंवरमंडपे वृतवरा दुर्दैवाच्चतुरिकान्तम॒त भर्तृका सुशीला सतीषु प्राप्तरेखा सुश्राद्धधर्मनिष्ठाऽन्यदाऽन्त्यार्हता दीक्षिता लक्षणार्या कदाचिच्चटकयुग्मरतं दृष्ट्वा दध्यौ'अर्हता किमेतन्नानुमतम्, अवेदोऽसौ वा न वेत्ति सवेददुःखमित्यादि', क्षणान्तरे जातपश्चात्तापा कथमालोचयिष्यामीति प्रोद्भूतत्रपाऽपि सशल्यत्वे सर्वथा न शुद्धिरित्यालोचयितुं स्वं प्रोत्साह्य यावद्याति, तावदचिन्तिते कण्टके भग्नेऽपशकुनेन क्षुब्धा, य - ईदृग् दुर्ध्यायति तस्य किं प्रायश्चित्तमिति परव्यपदेशेनाऽऽलोचितवती, न तु साक्षाल्लज्जामहत्वहान्याद्याशङ्कयैव । ततस्तत्प्रायश्चित्तपदे पञ्चाशद्वर्षी तीव्र तपस्तेपे । उक्तं च
छट्टमदसमदुवावलसेहिं निव्विगइएहिं दसवरिसे । तह वणपएहिं दुन्निय, दो चेव य भुज्जिएहिं च ॥ मासखमणेहिं सोलस, वीसं वासाइं अंबिलेहिं च । लक्खण अज्जा एवं, कुणइ तवं वरिसपन्नासं ॥ आवस्सयमाईअं, किरिअकलावं अमुच्चमाणीए । अद्दीणमाणसाए, एस तवो तीइ अणुचिन्नो ॥
एवं दुस्तपस्तपस्तपनेऽपि सा न शुद्धा, प्रत्युताऽऽर्तध्यानान्मृता दास्याद्यसङ्ख्यभवेष्वनुभूततत्तत्तीव्रतरदुःखा श्रीपद्मनाभतीर्थकृत्तीर्थे सेत्स्यति । तदुक्तं
ससल्लो जइवि कट्टगं घोरं वीरं तवं चरे । दिव्वं वाससहस्सं तु, तओ तं तस्स निष्फलं ॥
४५८
Loading... Page Navigation 1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524