Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
पञ्चमः
प्रकाशः
श्राद्धविधि-IN इत्याद्यनुमान्याऽनुमानं कृत्वा । यत्परैदृष्टं तदालोचयति न त्वदृष्टम् । बादरमालोचयति न तु सूक्ष्म, तत्रावज्ञापरत्वात् । सूक्ष्म प्रकरणम् तृणग्रहणादिरूपमालोचयति, न तु बादरं सूक्ष्मालोचको हि कथं बादरं नालोचयेदिति ज्ञापनार्थम् । छन्नमव्यक्तस्वरम् । तथा
शब्दाकुलं यथा गुरुः सम्यग् नावगच्छति, यद्वाऽन्येऽपि यथा शृण्वन्ति तथा शब्दाकुलम् । आलोच्यं बहुजनान् श्रावयति । अव्यक्तस्थानवगतच्छेदग्रन्थरहस्यस्य गुरोरालोचयति । स्वकृतापराधसदृशसेविगुरोः खरंटनादिभियाऽऽलोचयति । एते दश दोषा आलोचकेन वर्जनीयाः । सम्यगालोचने गुणानाह
लहुआ ल्हाईजणणं, अप्पपरनिवत्ति अज्जवं सोही । दुक्करकरणं आणा निस्सल्लत्तं च सोहिगुणा ॥
यथा भारवाहिनो भारेऽपहृते लघुता तथा शल्योद्धार आलोचकस्यापि । ल्हादिजननं प्रमोदोत्पादः । आत्मपरयोर्दोषेभ्यो निवृत्तिरालोचनादाने हि स्वयं दोषनिवृत्तिः प्रतीता, तं दृष्ट्वाऽन्येऽप्यालोचनाभिमुखाः स्युरित्यन्येषामपि दोषेभ्यो निवृत्तिः । आर्जवं निर्मायता सम्यगालोचनात् । शोधिः शुद्धताऽतिचारमलापगमात् । दुष्करकरणं दुष्करकारिता यतो यत्प्रतिसेवनं तन्न दुष्करमनादिभवाभ्यस्तत्वात्, यत्पुनरालोचयति तदुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात् । निशीथचूर्णावप्यूचे
तन्न दुक्करं जं पडिसेविज्जइ तं दुक्कर जं सम्म आलोइज्जइत्ति । अत एवाभ्यन्तरतपोभेदरूपं सम्यगालोचनं, मासक्षपणादिभ्योऽपि दुष्करं लक्षणार्यादीनां तथा श्रवणात् । तथाहि
४५७
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524