Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 469
________________ श्राद्धविधि पञ्चमः प्रकरणम् प्रकाशः जाए दुब्भिक्खभरे दुत्थीभूए जणे समत्थेवि । अवयरिओ एस जिणो, सेणादेवीइ उअरंमि ॥ सयमेवागम्म सुराहिवेणं संपूइआ तओ जणणी । वद्धाविआ य भुवणिक्कभाणुतणयस्स लाभेणं ॥ तद्दिअहं चिअ सहसा, समत्थसत्थेहिं धन्नपुन्नेहिं । सव्वत्तो इंतेहि, सुहं सुभक्खं तहिं जायं ॥ संभविआई जम्हा, समत्तसस्साई संभवे तस्स । तो संभवोत्ति नामं, पइट्ठिअंजणणिजणएहिं ॥ देवगिरौ साधुजगसिंहः स्वसमीकृतषष्ठ्यधिकत्रिशतीवणिक्पुत्रपार्थात् प्रत्यहं साधर्मिवात्सल्यं द्वासप्तकङ्कतिसहस्रव्ययेनैकैकं व्यधापयत् । एवं प्रतिवर्षं तस्य षष्ठ्यधिकत्रिशतीसाधर्मिकवात्सल्यान्यभूवन् । थिरापद्रे श्रीश्रीमालआभूः सङ्घपतिः षष्ठ्यधिकत्रिशतीसाधर्मिकान् स्वतुल्यांश्चके । यतः किं तेन हेमगिरिणा रजताद्रिणा वा, यावाश्रिता हि तरवस्तरवस्त एव । मन्यामहे मलयपर्वतमेकमेव, यत्राम्रनिम्बकुटजा अपि चन्दनानि ॥ ___ साधुसारङ्गः पञ्चपरमेष्ठिमन्त्रपाठिभ्यः प्रवाहेण हैमटङ्ककं प्रत्येकं प्रददे । एकस्य चारणस्य पुनः पुनः पठेत्युक्तेर्नववारनमस्कारपाठिनो नव सौवर्णान् ददौ । इति सार्मिकवात्सल्यविधिः । (३) तथा प्रतिवर्षं जघन्यतोऽप्येकैका यात्रा कार्या । यात्रा च त्रिधा । यदुक्तम् ४४२

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524