Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
पञ्चमः
श्राद्धविधिप्रकरणम् |
प्रकाशः
रमदेहाः, काश्चिद् द्वित्रादिभवान्तरितमोक्षगमनाः, शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव, भगिनीनामिव, स्वपुत्रीणामिव वात्सल्यं | | | युक्तियुक्तमेवेत्यलं प्रसङ्गेन ।
सार्मिकवात्सल्येनैव च राज्ञामतिथिसंविभागवताराधनं, राजपिण्डस्य मुनीनामकल्प्यत्वात् । अत्र च भरतान्वये त्रिखण्डाधिपदण्डवीर्यदृष्टान्तो यथा-तं साधर्मिकभोजनपूर्वमेव सर्वदा भुञ्जानं परीक्षितुमन्यदेन्द्रः सुश्राद्धान् कोटिमितांस्तीर्थागतान् त्रिरत्नीद्वादशव्रतीसूचककाञ्चनसूत्रत्रिकतिलकद्वादशकालङ्कृतान् भरतकृतचतुर्वेदीवावदूकवदनान् दर्शयामास । तांश्च सभक्ति निमन्त्र्य भोजयत एव भूभुजो भास्वानस्तमितः । एवं राज्ञ उपवासाष्टकभवनेऽपि साधर्मिकभक्तिः प्रवर्द्धमानवयस्कशक्तिरिवाऽधिकाऽधिकैवाऽभवत् । ततस्तुष्टः शक्रस्तस्मै दिव्यधनुः शररथहारकुण्डलयुगलदानपूर्वं शत्रुञ्जययात्रार्थं तीर्थोद्धारार्थं चादिदेश। सोऽपि तथा चक्रे । श्रीसम्भवजिनेन प्राक्तृतीयभवे धातकीखण्ड ऐरावते क्षेत्रे क्षेमापुर्यां विमलवाहननृपत्वे महादुर्भिक्षे सकलसार्मिकाणां भोजनादिप्रदानेन जिनकर्म बद्धम् । ततः स प्रव्रज्याऽऽनतकल्पे सुरीभूय सम्भवजिनोऽजनि । तस्य चावतरणे फाल्गुनशुक्लाष्टम्यां जाते महादुर्भिक्षेऽपि तद्दिन एव सर्वतोऽप्यागतसमस्तधान्यानां सम्भवो बभूवेति सम्भवनाम प्रतिष्ठितम् । यद् बृहद्भाष्ये
सं सोक्खंति पवुच्चइ, दिढे तं होइ सव्वजीवाणं । तो संभवो जिणेसो, सव्वे विहु संभवा एवं ॥ भन्नंति भुवणगुरुणो, नवरं अन्नपि कारणं अत्थि । सावत्थी नयरीए, कयाइ कालस्स दोसेणं ॥
४४१
Loading... Page Navigation 1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524