Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
श्राद्धविधिप्रकरणम्
तूररववरिअभुवणो, सरभसनच्चंतचारुतरुणिगणो । सामंतमंतिसहिओ, वच्चइ नवमंदिरम्मि रहो ॥ रायारहत्थपडिमं, पट्टंसुअकणयभूसणाईहिं । सयमेव अच्चिउं कारवेइ विविहारं नाई ॥ तत्थ गमिऊण रयणि, नीहरिडं सीहबारबाहिंमि । ठाइ एवं चिअ धयतंडवम्मि पडमंडवम्मि रहो ॥ तत्थ पहाए राया, रहजिणपडिमा विरइडं पूअं । चउविहसंघसमक्खं, सयमेवारत्तिअं कुणइ || तत्तो नयरंमि रहो, परिसक्कड़ कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पडमंडवेसु विउलेसु चिट्ठतो ॥ इत्यादि । अथ तीर्थयात्रास्वरूपम् । तत्र तीर्थानि श्रीशत्रुञ्जय श्रीरैवतादीनि । तथा तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्यसत्वशुभभावसंपादकत्वेन भवाम्भोनिधितारणात् तीर्थान्युच्यन्ते । तेषु सद्दर्शनविशुद्धिप्रभावनाद्यर्थं विधिवद्यात्रागमनं तीर्थयात्रा । तत्रायं विधिः
प्रथमं प्रतिपद्यते यात्रावधिकाहारसचित्तपरिहारभूशयनब्रह्मव्रतादिगाढाभिग्रहान् । पर्यङ्किकावर्याऽश्व-पल्यङ्कादिसमग्रसामग्रीसद्भावेऽपि यात्रिकस्य प्रौढ श्रावकस्यापि शक्तौ पदचरणाद्यौचित्यम् । यदवोचाम
एकाहारी दर्शनधारी यात्रासु भूशयनकारी । सच्चित्तपरिहारी पदचारी ब्रह्मचारी च । लौकिकैरप्युक्तंयानमर्द्धफलं हन्ति तुरीयांसमुपानहौ । तृतीयांशमवपनं सर्वं हन्ति प्रतिग्रहः ॥
पञ्चमः
प्रकाशः
४४५
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524