Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 457
________________ श्राद्धविधि चतुर्थः प्रकरणम् | प्रकाश: | दन्तकाष्टोपानहादित्यागः । भूखनन-वस्त्रादिरञ्जन-शकयदिखेटन-ग्रामान्तरगमनादिनिषेधः । गृहहट्ट-भित्तिस्तंभ-खट्वा-कपाटपट्ट-पट्टक-पट्टिक-सिक्कक-घृततैलजलादिभाण्डभाजनेन्धन-धान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थं चूर्णकरक्षादिखरण्टनमलापनयनातपमोचनाशीतलस्थानस्थापनादिना जलस्य द्विस्त्रिर्गालनादिना लेहगुडतक्रजलादीनां सम्यक्स्थगनादिनाऽवश्रावणस्नानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् स्तोकस्तोकत्यागेन चुल्लीदीपादेरनुद्घाटमोचनेन कण्डनपेषणरन्धनवस्त्रभाजनादिक्षालनादौ सम्यक्प्रत्युपेक्षणेन चैत्यशालादेरपि विलोक्यमानसमारचनेन यथार्हयतना । यथाशक्त्युपधानमासादिप्रतिमाकषायेन्द्रियजययोगशुद्धिविंशतिस्थानकामृताष्टम्येकादशाङ्गचतुर्दशपूर्वतपोनमस्कारफलचतुर्विंशतिकाऽक्षयनिधिदमयन्तीभद्रमहाभद्राद्योलीसंसारतारणाष्टाह्निकापक्षक्षपणमासक्षपणादिविशेषतपः । रात्रौ चतुर्विधाहारं त्रिविधाहारं वा प्रत्याख्यानम् । पर्वसु विकृतित्यागपौषधोपवासादि । नित्यं पारणे वा संविभाग इत्यादि । चतुर्मास्यभिग्रहाश्च पूर्वाचायैरेवमुक्ताः चाउम्मासिअभिग्गह, नाणे तह दंसणे चरित्ते अ । तव विरिआयारंमि अ, दव्वाइ अणेगहा हुँति ॥ परिवाडी सज्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमिनाणपूआ य । संमज्जणोवलेवणाहलियामंडणं च चिइभवणे । चेइअपूआवंदण, निम्मलकरणं च बिंबाणं ॥ चारित्तंमि जलोआजुआगंडोलपाडणं चेव । वणकीडखारदाणं, इंधणजलणन्नतसरक्खा ॥ वज्जइ अब्भक्खाणं, अक्कोसं तह य रुक्खवयणं च । देवगुरुसवहकरणं पेसुन्नं परपरीवायं ॥ ४३०

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524