Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 458
________________ चतुर्थः श्राद्धविधिप्रकरणम् प्रकाश: पिइमाइदिट्ठिवंचण, जयणं निहिसुकपडिअविसयंमि । दिणिबंभरयणिवेलापरनरसेवाइपरिहारो ॥ धणधन्नाई नवविहइच्छामाणंमि नियमसंखेवो । परपेसणसंदेसयअहगमणाइअ दिसिमाणे ॥ न्हाणंगरायधूवणविलेवणाहरणफुल्लतंबोलं । घणसारागुरुकुंकुमपोहिसमयनाहिपरिमाणं ॥ मंजिट्ठलक्खकोसुंभगुलियरागाण वत्थपरिमाणं । रयणं वज्जे मणिकणगरुप्पमुत्ताइ परिमाणं ॥ जंबीरअंबजंबुअराइणनारिंगबीजपूराणं । कक्कडिअखोडवायमकविट्ठटिंबरुअबिल्लाणं ॥ खज्जूरदक्खदाडिमउत्तत्तियनालिकेरकेलाई । चिचिणिअबोरबिल्लुअफलचिब्भडचिब्भडीणं च ॥ कयरकरमंदयाणं भोरडनिंबूअअंबिलीणं च । अत्थाणं अंकुरिअनाणाविहफुल्लपत्ताणं ॥ सच्चित्तं बहुबीअं, अणंतकायं च वज्जए कमसो । विगई विगइगयाणं, दव्वाणं कुणइ परिमाणं ॥ अंसुअधोअणलिंपणक्खत्तक्खणणं च न्हाणदाणं च । जुआकढणमन्नस्स, खित्तकज्जं च बहुभेअं ॥ खंडणपीसणमाईण कूडसक्खाइ कुणइ संखेवं । जलझिल्लणन्नरंधणउव्वट्टणमाइआणं च ॥ देसावग्गासिअवए, पुढवीखणणे जलस्स आणयणे । तह चीरधोअणहाणपिअण जलणस्स जालणए । तह दीवबोहणे वायबीअणे हरिअछिंदणे चेव । अणिबद्धजपणे गुरुजणेण य अदत्तए गहणे ॥ ४३१

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524