________________
चतुर्थः
श्राद्धविधिप्रकरणम्
प्रकाश:
पिइमाइदिट्ठिवंचण, जयणं निहिसुकपडिअविसयंमि । दिणिबंभरयणिवेलापरनरसेवाइपरिहारो ॥ धणधन्नाई नवविहइच्छामाणंमि नियमसंखेवो । परपेसणसंदेसयअहगमणाइअ दिसिमाणे ॥ न्हाणंगरायधूवणविलेवणाहरणफुल्लतंबोलं । घणसारागुरुकुंकुमपोहिसमयनाहिपरिमाणं ॥ मंजिट्ठलक्खकोसुंभगुलियरागाण वत्थपरिमाणं । रयणं वज्जे मणिकणगरुप्पमुत्ताइ परिमाणं ॥ जंबीरअंबजंबुअराइणनारिंगबीजपूराणं । कक्कडिअखोडवायमकविट्ठटिंबरुअबिल्लाणं ॥ खज्जूरदक्खदाडिमउत्तत्तियनालिकेरकेलाई । चिचिणिअबोरबिल्लुअफलचिब्भडचिब्भडीणं च ॥ कयरकरमंदयाणं भोरडनिंबूअअंबिलीणं च । अत्थाणं अंकुरिअनाणाविहफुल्लपत्ताणं ॥ सच्चित्तं बहुबीअं, अणंतकायं च वज्जए कमसो । विगई विगइगयाणं, दव्वाणं कुणइ परिमाणं ॥ अंसुअधोअणलिंपणक्खत्तक्खणणं च न्हाणदाणं च । जुआकढणमन्नस्स, खित्तकज्जं च बहुभेअं ॥ खंडणपीसणमाईण कूडसक्खाइ कुणइ संखेवं । जलझिल्लणन्नरंधणउव्वट्टणमाइआणं च ॥ देसावग्गासिअवए, पुढवीखणणे जलस्स आणयणे । तह चीरधोअणहाणपिअण जलणस्स जालणए । तह दीवबोहणे वायबीअणे हरिअछिंदणे चेव । अणिबद्धजपणे गुरुजणेण य अदत्तए गहणे ॥
४३१