________________
श्राद्धविधि
चतुर्थः
प्रकरणम्
प्रकाश:
पुरिसासणसयणीए, तह संभासणपलोवणाईसु । ववहारे परिमाणं, दिसिमाणं भोगपरिभोगे ॥ तह सव्वणत्थदंडे, सामाइअपोसहेऽतिहिविभागे । सव्वेसु वि संखेवं, काहं पइदिवसपरिमाणं ॥ खंडणपीसणरंधणभुंजणविक्खणणवत्थरयणं च । कत्तणपिंजणलोढणधवलणलिंपण य सोहणए ॥ वाहणरोहणलिक्खाइजोअणे वाणहाणपरिभोगे । निन्नणणलणणउंछणरंधणदलणाइकम्मे अ॥ संवरणं कायव्वं, दहसंभवमणुदिणं तहा पढमे । जिणभवणदंसणे सुणणगुणण जिणभवणकिच्चे अ ॥ अट्टमिचउद्दसीसुं, कल्लाणतिहीसु तवविसेसेसु । काहामि उज्जममहं, धम्मत्थं वरिसमज्झमि ॥ धम्मत्थं मुहपुत्ती, जलछाणणओसहाइदाणं च । साहम्मिअवच्छल्लं, जहसत्तिगुरूण विणओ अ ॥ मासे मासे सामाइयं च वरिसंमि पोसहं तु तहा । काहामि ससत्तीए, अतिहीणं संविभागं च ॥ इति श्राद्धश्राविकाचतुर्मासीनियमगाथाः ।।
अत्र ज्ञातम् । यथा विजयपुरे विजयसेनो नृपो बहुपुत्रो विजयश्रीपुत्रं राज्ययोग्यं मत्वा मैषोऽन्यैर्मार्यतामिति न सन्मानयति ततः स दूनो दध्यौ !
पादाहतं यदुत्थाय, मूर्द्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ॥ इत्युक्तेः ।
AAAAAAAAAAAAAAAAAAAAAAAAA
४३२