________________
श्राद्धविधि
चतुर्थः
प्रकरणम् |
प्रकाश:
| दन्तकाष्टोपानहादित्यागः । भूखनन-वस्त्रादिरञ्जन-शकयदिखेटन-ग्रामान्तरगमनादिनिषेधः । गृहहट्ट-भित्तिस्तंभ-खट्वा-कपाटपट्ट-पट्टक-पट्टिक-सिक्कक-घृततैलजलादिभाण्डभाजनेन्धन-धान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थं चूर्णकरक्षादिखरण्टनमलापनयनातपमोचनाशीतलस्थानस्थापनादिना जलस्य द्विस्त्रिर्गालनादिना लेहगुडतक्रजलादीनां सम्यक्स्थगनादिनाऽवश्रावणस्नानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् स्तोकस्तोकत्यागेन चुल्लीदीपादेरनुद्घाटमोचनेन कण्डनपेषणरन्धनवस्त्रभाजनादिक्षालनादौ सम्यक्प्रत्युपेक्षणेन चैत्यशालादेरपि विलोक्यमानसमारचनेन यथार्हयतना । यथाशक्त्युपधानमासादिप्रतिमाकषायेन्द्रियजययोगशुद्धिविंशतिस्थानकामृताष्टम्येकादशाङ्गचतुर्दशपूर्वतपोनमस्कारफलचतुर्विंशतिकाऽक्षयनिधिदमयन्तीभद्रमहाभद्राद्योलीसंसारतारणाष्टाह्निकापक्षक्षपणमासक्षपणादिविशेषतपः । रात्रौ चतुर्विधाहारं त्रिविधाहारं वा प्रत्याख्यानम् । पर्वसु विकृतित्यागपौषधोपवासादि । नित्यं पारणे वा संविभाग इत्यादि । चतुर्मास्यभिग्रहाश्च पूर्वाचायैरेवमुक्ताः
चाउम्मासिअभिग्गह, नाणे तह दंसणे चरित्ते अ । तव विरिआयारंमि अ, दव्वाइ अणेगहा हुँति ॥ परिवाडी सज्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमिनाणपूआ य । संमज्जणोवलेवणाहलियामंडणं च चिइभवणे । चेइअपूआवंदण, निम्मलकरणं च बिंबाणं ॥ चारित्तंमि जलोआजुआगंडोलपाडणं चेव । वणकीडखारदाणं, इंधणजलणन्नतसरक्खा ॥ वज्जइ अब्भक्खाणं, अक्कोसं तह य रुक्खवयणं च । देवगुरुसवहकरणं पेसुन्नं परपरीवायं ॥
४३०