________________
श्राद्धविधि
चतुर्थः
प्रकरणम्
प्रकाशः
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः, सोढा दुस्सहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न मुक्तेः पदं, तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ न हि सकृद्भोज्यपि प्रत्याख्यानोच्चारं विनैकाशनादिफलं लभते । जनेऽपि न हि बहुद्रव्यस्य बहुसमयं व्यापारेणाऽप्युक्तं विना कलान्तरं स्वल्पमप्याप्यते । असम्भवद्वस्तुनोऽपि नियमग्रहणे च कदाचित् कथञ्चित्तद्योगेऽपि नियमबद्धस्तन्न गृह्णात्येव, अगृह्णात्यपीति व्यक्तं नियमफलम् । यथा गुरुदत्तनियमबद्धेन वङ्कचूलपल्लीपतिना क्षुधार्तेनाव्टव्यां किंपाकफलान्यज्ञातनामानि साथिकैर्बहु बहु प्रेरितेनापि न जग्धानि । साथिकैस्तु जग्धानि । मृताश्च त इति । प्रतिचातुर्मासकमित्युपलक्षणम् । तेन पक्षमेकद्वित्रिमासानेकद्व्यादिवर्षाणि वा यावद्यथाशक्ति नियमाः स्वीकार्याः । यो यावदवधि यथा पालयितुं शक्नोति स तावदवधि तथा समुचितनियमानङ्गीकुर्यान्न त्वनियमित एव क्षणमपि तिष्ठेद्विरतेर्महाफलत्वादविरतेश्च बहुकर्मबन्धादिमहादोषादित्यायुक्तं प्राक् । अत्र च ये नित्यनियमाः प्रागुक्तास्ते विशिष्य वर्षासु ग्राह्याः । तत्र द्वित्रिर्वा पूजाष्टभेदपूजा, सम्पूर्णदेववन्दनं, चैत्ये सर्वबिम्बानामर्चनं वन्दनं वा, स्नात्रमहमहापूजाप्रभावनादि, गुरोर्वृहद्वन्दनं, सर्वसाधूनां प्रत्येकवन्दनं, | चतुर्विंशतिलोगस्सोत्सर्गः, अपूर्वज्ञानपाठादि, विश्रामणा, ब्रह्म, प्रासुकनीरं, सच्चित्तत्यागः, पर्युषित-द्विदल-पूपिका-पर्पटवटिकादि-शुष्कशाक-तन्दुलीयकादिपत्रशाक-टुप्परक-खारिकि-खजूर-द्राक्षाखण्ड-शुण्ठ्यादीना फुल्लिकुन्थ्विलिकादिसंसक्तिसम्भवात्त्यागः । औषधादिविशेषकार्ये तु सम्यक्शोधनादियतनयैव तेषां ग्रहणम् । यथाशक्ति खट्वा-स्नान-शिरोगुंफन
४२९